
Sāṃrājayalakṣmīpīṭhikā ed. K. Vasudeva Sastri & K.S. Subhrahmanya Sastri Saraswathi Mahal Library, Thanjavur 1990
Click below to see the text...
athaikatriṃśaḥ paṭalaḥ
aṣṭavidhadurgasvarūpakathanam
SāṃLaPī_31.1ab: devadeva virūpākṣa \var{devadeva\lem \em; deva deva \ed} & sarvajña śiva śaṅkara
SāṃLaPī_31.1cd: nānāvidhānāṃ mantrāṇāṃ & japabhedā mayā śrutāḥ
SāṃLaPī_31.2ab: idānīṃ śrotum icchāmi & durgānāṃ lakṣaṇaṃ param
SāṃLaPī_31.2cd: durgāṇi kati bhūpānāṃ & rājyarakṣākarāni vai
SāṃLaPī_31.3ab: kiṃrūpāṇi kimākhyāni & tāni me kathaya prabho
śrīśivaḥ—
SāṃLaPī_31.3cd: sādhu pṛṣṭaṃ tvayā devi & lokānugrahakāṃkṣayā
SāṃLaPī_31.4ab: etat tava pravakṣyāmi & sāvadhānamanāḥ śṛṇu
SāṃLaPī_31.4cd: nṛpāṇāṃ sārvabhaumānāṃ & rāṣṭreśānāṃ mahībhujām
SāṃLaPī_31.5ab: anyeṣāṃ maṇḍaleśānāṃ & durgāṇy eva balaṃ mahat
SāṃLaPī_31.5cd: yeṣāṃ purāṇi suśroṇi & vidurgāṇi mahībhujām
SāṃLaPī_31.6ab: tāṃl līlayā hi ripavo & ghnanti nāsty atra saṃśayaḥ
SāṃLaPī_31.6cd: tasmād durgāṇi bhūpālair & nirmātavyāni yatnataḥ
SāṃLaPī_31.7ab: teṣāṃ nāmāni vakṣyāmi & svarūpam api te 'naghe
SāṃLaPī_31.7cd: prathamaṃ giridurgaṃ syād & vanadurgaṃ dvitīyakam
SāṃLaPī_31.8ab: tṛtīyaṃ gahvarāntasthaṃ & jaladurgaṃ caturthakam
SāṃLaPī_31.8cd: pañcamaṃ kardamāvītaṃ & ṣaṣṭhaṃ syān miśranāmakam
SāṃLaPī_31.9ab: saptamaṃ naradurgaṃ syāt & koṣṭadurgaṃ tathāṣṭamam
SāṃLaPī_31.9cd: kasmiṃś cid rucire deśe & madhye vāpy agrataḥ sthite
SāṃLaPī_31.10ab: durārūḍhe 'tivistīrṇe & bhṛgupātasamanvite
SāṃLaPī_31.10cd: uparyadhaś ca sālena & mahatā pariveṣṭite
SāṃLaPī_31.11ab: aśoṣyajaladurgāḍhye & garīyasi girau priye
SāṃLaPī_31.11cd: vinirmitaṃ puraṃ yat tad & giridurgam itīritam
SāṃLaPī_31.12ab: tat punaś cāṣṭadhā proktaṃ & devi bhadrādibhedataḥ
SāṃLaPī_31.12cd: bhadraṃ caivātibhadraṃ ca & candraṃ caivārdhacandrakam
SāṃLaPī_31.13ab: nābhaṃ caiva sunābhaṃ ca & ruciraṃ vardhamānakam
SāṃLaPī_31.13cd: yad vartulaṃ atisnigdham & unnataṃ sarvataḥ samam
SāṃLaPī_31.14ab: bahuvāridarīyuktam & ekopalam agātmaje
SāṃLaPī_31.14cd: tad bhadraṃ nāma durgaṃ syāt & tatkartā bhadram āsanam
SāṃLaPī_31.15ab: samāruhya gajair bhadra & nāmakair anvitaḥ sadā
SāṃLaPī_31.15cd: jitvā sapatnasaṃdohaṃ & mahīṃ pālayati dhruvam
SāṃLaPī_31.16ab: yad durgam caturaśraṃ syād & āmulāgram agātmaje
SāṃLaPī_31.16cd: atyunnataṃ suvistīrṇaṃ & jalagahvarasaṃyutam
SāṃLaPī_31.17ab: tad etad atibhadraṃ syāt & tadīśo nṛpapuṅgavaḥ
SāṃLaPī_31.17cd: sadāṣṭaiśvaryasampannaḥ & pālayed akhilaṃ jagat
SāṃLaPī_31.18ab: mūlam ārabhya daṇḍābham & ante śirasi candravat
SāṃLaPī_31.18cd: viśālaṃ bahutoyāḍhyam & agamyam amarair api
SāṃLaPī_31.19ab: yad etac candradurgaṃ syāt & tatkartā pṛthivīpatiḥ
SāṃLaPī_31.19cd: candravat sarvadā śānta & manāḥ pālayati prajāḥ
SāṃLaPī_31.20ab: ardhacandrasamākāram & āmūlāgram agātmaje
SāṃLaPī_31.20cd: nātyunnataṃ nātihrasvaṃ & jalagahvaraśobhitam
SāṃLaPī_31.21ab: tad etac candradurgaṃ syāt & tatkartā pṛthivīpatiḥ
SāṃLaPī_31.21cd: arīn vijitya samare & bhuvaṃ rakṣati līlayā
SāṃLaPī_31.22ab: mūle kṛśaṃ śirasy agre & viśālaṃ kramavṛddhitaḥ
SāṃLaPī_31.22cd: yat kañjakarṇikākāraṃ & tad durgaṃ nābham ucyate
SāṃLaPī_31.23ab: taddurgasyādhipo rājā & padmanābha ivāniśam
SāṃLaPī_31.23cd: vijitya samare śatrūn & dīrghāyuḥ syān na saṃśayaḥ
SāṃLaPī_31.24ab: mūle sthūlaṃ kṛśaṃ tv agre & kramahānyā himādrije
SāṃLaPī_31.24cd: yat tat sunābham ity uktaṃ & tadīśaḥ suciraṃ mahīm
SāṃLaPī_31.25ab: pālayel līlayā devi & durgasyāsya prabhāvataḥ
SāṃLaPī_31.25cd: mahīm ārabhya sopāna & paṅktivat kramavṛddhitaḥ
SāṃLaPī_31.26ab: yad unnatam sutoyāḍhyaṃ & durgaṃ tad ruciraṃ bhavet
SāṃLaPī_31.26cd: tannāyako bhaved rājñāṃ & sarveṣām api nāyakaḥ
SāṃLaPī_31.27ab: yad durgaṃ maddalākāraṃ & vardhamānaṃ tad ucyate
SāṃLaPī_31.27cd: tadīśvaro vrajed ṛddhiṃ & dhanadhānyaiḥ pade pade
SāṃLaPī_31.28ab: evam aṣṭavidhasyoktaṃ & giridurgasya lakṣaṇam
SāṃLaPī_31.28cd: saṃkṣepāt tava suśroṇi & kim anyac chrotum icchasi
ityākāśabhairavākhye mahāśaivatantre sāmrājyalakṣmīpīṭhikāyām aṣṭavidhadurgasvarūpakathanaṃ nāma ekatriṃśaḥ paṭalaḥ ||
atha dvātriṃśaḥ paṭalaḥ
varjanīyagiridurgāṣṭakasvarūpakathanam
SāṃLaPī_32.1ab: pārvatī—śiva śaṅkara sarvajña & lokanātha dayānidhe
SāṃLaPī_32.1cd: durgāṇi varjanīyāni & yāni tāni vadādya me
SāṃLaPī_32.2ab: śrīśivaḥ—atha durgāṇi vakṣyante & varjanīyāni rājabhiḥ
SāṃLaPī_32.2cd: tānīha śṛṇu deveśi & sāvadhānena cetasā
SāṃLaPī_32.3ab: sūcimukhaṃ naranibhaṃ & śūrpābhaṃ śakaṭākṛti
SāṃLaPī_32.3cd: madhyakhaṇḍaṃ cātivakraṃ & daṇḍākāraṃ tathaiva ca
SāṃLaPī_32.4ab: halākāraṃ nṛpatir & nivāsāya vivarjayet
SāṃLaPī_32.4cd: sūcīmukhena durgeṇa & saṃgrāme vimukho bhavet
SāṃLaPī_32.5ab: narākāreṇa durgeṇa & dhanalobhaparo bhavet
SāṃLaPī_32.5cd: śūrpākāreṇa durgeṇa & śauryahīnas tu jāyate
SāṃLaPī_32.6ab: śakaṭābhena durgeṇa & pramādo jāyate sadā
SāṃLaPī_32.6cd: madhyakhaṇḍena durgeṇa & sadā vyādhiyuto bhavet
SāṃLaPī_32.7ab: ativakreṇa durgeṇa & sadaiva maraṇaṃ bhavet
SāṃLaPī_32.7cd: daṇḍākāreṇa durgeṇa & nṛpo bhavati ninditaḥ
SāṃLaPī_32.8ab: halākāreṇa durgeṇa & dhanahīnaḥ sadā bhavet
SāṃLaPī_32.8cd: ity evaṃ varjanīyasya & giridurgāṣṭakasya ca
SāṃLaPī_32.9ab: svarūpaṃ ca phalaṃ prāpya & kathitaṃ te tadīśvaraḥ
ityākāśabhairavākhye mahāśaivatantre sāmrājyalakṣmīpīṭhikāyām varjanīygiridurgāṣṭakasvarūpanirūpaṇaṃ nāma dvātriṃśaḥ paṭalaḥ ||
No comments:
Post a Comment