Thursday, April 6, 2006

सांराज्यलक्ष्मीपीठिका (Sāṃrājyalakṣmīpīṭhikā)

The first two chapters of the Sāṃrājayalakṣmīpīṭhikā bearing on fortresses are concerned with definition and classification. The to me more interesting realia follow later. The fortress (durga) section begins with chapter 31 discussing their classification into eight basic types and then subdividing the first one, the giridurga (mountain fortress) into a further eight subtypes. Chapter 32 describes the types to be avoided.

Sāṃrājayalakṣmīpīṭhikā ed. K. Vasudeva Sastri & K.S. Subhrahmanya Sastri Saraswathi Mahal Library, Thanjavur 1990
Click below to see the text...


athaikatriṃśaḥ paṭalaḥ

aṣṭavidhadurgasvarūpakathanam

SāṃLaPī_31.1ab: devadeva virūpākṣa \var{devadeva\lem \em; deva deva \ed} & sarvajña śiva śaṅkara
SāṃLaPī_31.1cd: nānāvidhānāṃ mantrāṇāṃ & japabhedā mayā śrutāḥ
SāṃLaPī_31.2ab: idānīṃ śrotum icchāmi & durgānāṃ lakṣaṇaṃ param
SāṃLaPī_31.2cd: durgāṇi kati bhūpānāṃ & rājyarakṣākarāni vai
SāṃLaPī_31.3ab: kiṃrūpāṇi kimākhyāni & tāni me kathaya prabho

śrīśivaḥ—

SāṃLaPī_31.3cd: sādhu pṛṣṭaṃ tvayā devi & lokānugrahakāṃkṣayā
SāṃLaPī_31.4ab: etat tava pravakṣyāmi & sāvadhānamanāḥ śṛṇu
SāṃLaPī_31.4cd: nṛpāṇāṃ sārvabhaumānāṃ & rāṣṭreśānāṃ mahībhujām
SāṃLaPī_31.5ab: anyeṣāṃ maṇḍaleśānāṃ & durgāṇy eva balaṃ mahat
SāṃLaPī_31.5cd: yeṣāṃ purāṇi suśroṇi & vidurgāṇi mahībhujām
SāṃLaPī_31.6ab: tāṃl līlayā hi ripavo & ghnanti nāsty atra saṃśayaḥ
SāṃLaPī_31.6cd: tasmād durgāṇi bhūpālair & nirmātavyāni yatnataḥ
SāṃLaPī_31.7ab: teṣāṃ nāmāni vakṣyāmi & svarūpam api te 'naghe
SāṃLaPī_31.7cd: prathamaṃ giridurgaṃ syād & vanadurgaṃ dvitīyakam
SāṃLaPī_31.8ab: tṛtīyaṃ gahvarāntasthaṃ & jaladurgaṃ caturthakam
SāṃLaPī_31.8cd: pañcamaṃ kardamāvītaṃ & ṣaṣṭhaṃ syān miśranāmakam
SāṃLaPī_31.9ab: saptamaṃ naradurgaṃ syāt & koṣṭadurgaṃ tathāṣṭamam
SāṃLaPī_31.9cd: kasmiṃś cid rucire deśe & madhye vāpy agrataḥ sthite
SāṃLaPī_31.10ab: durārūḍhe 'tivistīrṇe & bhṛgupātasamanvite
SāṃLaPī_31.10cd: uparyadhaś ca sālena & mahatā pariveṣṭite
SāṃLaPī_31.11ab: aśoṣyajaladurgāḍhye & garīyasi girau priye
SāṃLaPī_31.11cd: vinirmitaṃ puraṃ yat tad & giridurgam itīritam
SāṃLaPī_31.12ab: tat punaś cāṣṭadhā proktaṃ & devi bhadrādibhedataḥ
SāṃLaPī_31.12cd: bhadraṃ caivātibhadraṃ ca & candraṃ caivārdhacandrakam
SāṃLaPī_31.13ab: nābhaṃ caiva sunābhaṃ ca & ruciraṃ vardhamānakam
SāṃLaPī_31.13cd: yad vartulaṃ atisnigdham & unnataṃ sarvataḥ samam
SāṃLaPī_31.14ab: bahuvāridarīyuktam & ekopalam agātmaje
SāṃLaPī_31.14cd: tad bhadraṃ nāma durgaṃ syāt & tatkartā bhadram āsanam
SāṃLaPī_31.15ab: samāruhya gajair bhadra & nāmakair anvitaḥ sadā
SāṃLaPī_31.15cd: jitvā sapatnasaṃdohaṃ & mahīṃ pālayati dhruvam
SāṃLaPī_31.16ab: yad durgam caturaśraṃ syād & āmulāgram agātmaje
SāṃLaPī_31.16cd: atyunnataṃ suvistīrṇaṃ & jalagahvarasaṃyutam
SāṃLaPī_31.17ab: tad etad atibhadraṃ syāt & tadīśo nṛpapuṅgavaḥ
SāṃLaPī_31.17cd: sadāṣṭaiśvaryasampannaḥ & pālayed akhilaṃ jagat
SāṃLaPī_31.18ab: mūlam ārabhya daṇḍābham & ante śirasi candravat
SāṃLaPī_31.18cd: viśālaṃ bahutoyāḍhyam & agamyam amarair api
SāṃLaPī_31.19ab: yad etac candradurgaṃ syāt & tatkartā pṛthivīpatiḥ
SāṃLaPī_31.19cd: candravat sarvadā śānta & manāḥ pālayati prajāḥ
SāṃLaPī_31.20ab: ardhacandrasamākāram & āmūlāgram agātmaje
SāṃLaPī_31.20cd: nātyunnataṃ nātihrasvaṃ & jalagahvaraśobhitam
SāṃLaPī_31.21ab: tad etac candradurgaṃ syāt & tatkartā pṛthivīpatiḥ
SāṃLaPī_31.21cd: arīn vijitya samare & bhuvaṃ rakṣati līlayā
SāṃLaPī_31.22ab: mūle kṛśaṃ śirasy agre & viśālaṃ kramavṛddhitaḥ
SāṃLaPī_31.22cd: yat kañjakarṇikākāraṃ & tad durgaṃ nābham ucyate
SāṃLaPī_31.23ab: taddurgasyādhipo rājā & padmanābha ivāniśam
SāṃLaPī_31.23cd: vijitya samare śatrūn & dīrghāyuḥ syān na saṃśayaḥ
SāṃLaPī_31.24ab: mūle sthūlaṃ kṛśaṃ tv agre & kramahānyā himādrije
SāṃLaPī_31.24cd: yat tat sunābham ity uktaṃ & tadīśaḥ suciraṃ mahīm
SāṃLaPī_31.25ab: pālayel līlayā devi & durgasyāsya prabhāvataḥ
SāṃLaPī_31.25cd: mahīm ārabhya sopāna & paṅktivat kramavṛddhitaḥ
SāṃLaPī_31.26ab: yad unnatam sutoyāḍhyaṃ & durgaṃ tad ruciraṃ bhavet
SāṃLaPī_31.26cd: tannāyako bhaved rājñāṃ & sarveṣām api nāyakaḥ
SāṃLaPī_31.27ab: yad durgaṃ maddalākāraṃ & vardhamānaṃ tad ucyate
SāṃLaPī_31.27cd: tadīśvaro vrajed ṛddhiṃ & dhanadhānyaiḥ pade pade
SāṃLaPī_31.28ab: evam aṣṭavidhasyoktaṃ & giridurgasya lakṣaṇam
SāṃLaPī_31.28cd: saṃkṣepāt tava suśroṇi & kim anyac chrotum icchasi

ityākāśabhairavākhye mahāśaivatantre sāmrājyalakṣmīpīṭhikāyām aṣṭavidhadurgasvarūpakathanaṃ nāma ekatriṃśaḥ paṭalaḥ ||

atha dvātriṃśaḥ paṭalaḥ

varjanīyagiridurgāṣṭakasvarūpakathanam

SāṃLaPī_32.1ab: pārvatī—śiva śaṅkara sarvajña & lokanātha dayānidhe
SāṃLaPī_32.1cd: durgāṇi varjanīyāni & yāni tāni vadādya me
SāṃLaPī_32.2ab: śrīśivaḥ—atha durgāṇi vakṣyante & varjanīyāni rājabhiḥ
SāṃLaPī_32.2cd: tānīha śṛṇu deveśi & sāvadhānena cetasā
SāṃLaPī_32.3ab: sūcimukhaṃ naranibhaṃ & śūrpābhaṃ śakaṭākṛti
SāṃLaPī_32.3cd: madhyakhaṇḍaṃ cātivakraṃ & daṇḍākāraṃ tathaiva ca
SāṃLaPī_32.4ab: halākāraṃ nṛpatir & nivāsāya vivarjayet
SāṃLaPī_32.4cd: sūcīmukhena durgeṇa & saṃgrāme vimukho bhavet
SāṃLaPī_32.5ab: narākāreṇa durgeṇa & dhanalobhaparo bhavet
SāṃLaPī_32.5cd: śūrpākāreṇa durgeṇa & śauryahīnas tu jāyate
SāṃLaPī_32.6ab: śakaṭābhena durgeṇa & pramādo jāyate sadā
SāṃLaPī_32.6cd: madhyakhaṇḍena durgeṇa & sadā vyādhiyuto bhavet
SāṃLaPī_32.7ab: ativakreṇa durgeṇa & sadaiva maraṇaṃ bhavet
SāṃLaPī_32.7cd: daṇḍākāreṇa durgeṇa & nṛpo bhavati ninditaḥ
SāṃLaPī_32.8ab: halākāreṇa durgeṇa & dhanahīnaḥ sadā bhavet
SāṃLaPī_32.8cd: ity evaṃ varjanīyasya & giridurgāṣṭakasya ca
SāṃLaPī_32.9ab: svarūpaṃ ca phalaṃ prāpya & kathitaṃ te tadīśvaraḥ

ityākāśabhairavākhye mahāśaivatantre sāmrājyalakṣmīpīṭhikāyām varjanīygiridurgāṣṭakasvarūpanirūpaṇaṃ nāma dvātriṃśaḥ paṭalaḥ ||

No comments:

Post a Comment