Saturday, April 8, 2006

वनादिदुर्गाणां लक्षणम्

Here is the chapter giving the Sāṃrājyalakṣmīpīthikā’s definitions of the other seven types of durgāṇi. I have often wondered about the high concentration and great variety of thorny plants around Senji. Could these be more than the accidental result of the eating habits of the actually quite sparse goat population? Click for more...

atha trayastriṃśaḥ paṭalaḥ
vanadurgasvarūpakathanam

śrīśivaḥ–

2. vanadurgalakṣaṇaṃ
thorny thickets, jungles, hidden paths,
ferocious animals


SāṃLaPī_33.1ab: athocyate mayā devi & vanadurgasya lakṣaṇam
SāṃLaPī_33.1cd: yad etat sarvadurgāṇām & adhikaṃ varavarṇini
SāṃLaPī_33.2ab: nānākaṇṭakavṛkṣaugha&latāgulmādisaṅkule
SāṃLaPī_33.2cd: gūḍhamārge duṣpraveśe & sūryāṃśūnām api priye
SāṃLaPī_33.3ab: siṃhavyāghravarāhādi&duṣṭajantuniṣevite
SāṃLaPī_33.3cd: pulindapulkasamleccha&śabarādibhayaṅkare
SāṃLaPī_33.4ab: agādhajalasambādha&taṭākāndhusamanvite andhu = well
SāṃLaPī_33.4cd: prakalpitaṃ puraṃ yad vai & vanadurgaṃ tad ucyate

3. gahvaradurgalakṣaṇaṃ
in a chasm, surrounded by piles of scree

SāṃLaPī_33.5ab: vistīrṇe viṣame śvabhre & girigahvarasannibhe
SāṃLaPī_33.5cd: śiloccayair atikṣudraiḥ & paritaḥ pariveṣṭite
SāṃLaPī_33.6ab: antikasthair api janair & avijñātāyatānvite
SāṃLaPī_33.6cd: tṛṇakāṣṭhajalair yuktaṃ & puraṃ yad upakalpitam
SāṃLaPī_33.7ab: tat tu gahvaradurgaṃ syād & asādhyam amarair api

4. jaladurgalakṣaṇaṃ
built as an island

SāṃLaPī_33.7cd: nadīnāṃ devakhātānām & aśoṣyāṇāṃ jalāntare devakhātānām = natural reservoir
SāṃLaPī_33.8ab: mahatāṃ vā taṭākānām & agādhajalamadhyame
SāṃLaPī_33.8cd: dvīpīkṛtaṃ puraṃ yat taj & jaladurgam itīritam

5. paṅkadurgalakṣaṇaṃ
geysers, quicksand

SāṃLaPī_33.9ab: mahītalaviniryadbhir & duṣpraveśe jaloṣmabhiḥ
SāṃLaPī_33.9cd: pracchanaghanasusnigdha&mṛdukardamasaṃvṛte
SāṃLaPī_33.10ab: yasmin kasmin mahībhāge & madhyame 'tyunnatasthale
SāṃLaPī_33.10cd: kalpitaṃ nagaraṃ yat tat & paṅkadurgam udāhṛtam

6. miśradurgalakṣaṇaṃ
combinaton of all

SāṃLaPī_33.11ab: giriṇā vipinenāpi & saṃyutaṃ jalasaṃvṛtam
SāṃLaPī_33.11cd: paritaḥ paṅkabhūmyā ca & sahitaṃ yat puraṃ śive
SāṃLaPī_33.12ab: tan miśranāmakaṃ durgaṃ & asādhyaṃ devadānavaiḥ

7. nṛdurgalakṣaṇaṃ
a protective circle of ever-alert, well-armed warriors

SāṃLaPī_33.12cd: khaḍgatomarakuntāsi&bāṇakārmukadhāribhiḥ
SāṃLaPī_33.13ab: bhaṭair asaṅkhyair virādhi&vīrair aniśam uddhataiḥ
SāṃLaPī_33.13cd: parito valayākāra&racitāgāravartibhiḥ
SāṃLaPī_33.14ab: rakṣitaṃ yat puravaraṃ & tan nṛdurgam itīritam

8. koṣṭhadurgalakṣaṇaṃ
a large hall with some warriors

SāṃLaPī_33.14cd: sālena mahatā yuktaṃ & vīraiḥ katipayair yutam
SāṃLaPī_33.15ab: yat puraṃ tat pṛthuśroṇi & koṣṭhadurgam itīritam
SāṃLaPī_33.15cd: ity evaṃ vanadurgādi & durgāṇām lakṣaṇaṃ mayā
SāṃLaPī_33.16ab: kathitaṃ tava deveśi & kim anyac chrotum icchasi

ityākāśabhairavākhye mahāśaivatantre sāmrājyalakṣmīpīṭhikāyām vanadurgādyaṣṭakasvarūpanirūpaṇaṃ nāma trayastriṃśaḥ paṭalaḥ ||

No comments:

Post a Comment