Tuesday, April 18, 2006

Sāhib Kaul's Śyāmāpaddhati

Continuing the post of Tuesday, April 04, 2006.

1.20ab: hṛdaye mātaraḥ kaṇṭhe & śiraḥ pīṭhopapīṭhayoḥ
1.20cd: cibuke yasya devāś ca & tasya śrīpādukāsmṛtiḥ
1.21ab: yajñāḥ kapolayugme ca & jihvāgre ca sarasvatī
1.21cd: yasya danteṣu mantrāś ca & tasya śrīpādukāsmṛtiḥ
1.22ab: skandhe ca khecarā devā & netre ca tejasāṃ trayam
1.22cd: liṅgatrayaṃ lalāṭe ca & tasya śrīpādukāsmṛtiḥ
1.23ab: iḍāpiṅgalayor antar & gaṅgā ca yamunā tathā
1.23cd: madhye sarasvatī yasya & tasya śrīpādukāsmṛtiḥ
1.24ab: śuklaraktapadadvandvaṃ & mastake yasya rājate
1.24cd: śāṃbhavaṃ ca tayor madhye & tasya śrīpādukāsmṛtiḥ
1.25ab: guruḥ śivo gurur viṣṇur & gurur brahmā guruḥ paraḥ
1.25cd: gurur agnir gurur mantro & bhānur indras tathaiva ca
1.26ab: anyat sarvaṃ saprapañcaṃ & niṣprapañcā guroḥ stutiḥ
1.26cd: tasmāc chrīpādukādhyānaṃ & sarvapāpanikṛntanam
1.27ab: pālanād duritacchedāt & kāmitārthaprapūraṇāt
1.27cd: pādukāśabdamātrārthaṃ & vimṛṣan mūrdhni pūjayet
1.28ab: iti śāstrārthasaṅketa&rahasyaṃ kulaśāsane \testim{\cf Kulārṇava 12}
1.28cd: śaktyullāsavaśād uktam & asmābhir gurvanugrahāt
1.29ab: śrīguro<ḥ> pādukāstotraṃ & prātar utthāya yaḥ paṭhet
1.30a: naśyaṃ\fol{3\recto}

No comments:

Post a Comment