Tuesday, April 4, 2006

Sāhib Kaul's Śyāmāpaddhati

I have in my possession a valuable manuscript (from Rajasthan) of a Śyāmāpaddhatiḥ (or maybe Nityapūjāpaddhatiḥ)purporting to be the work of the Kashmirian author Sāhib Kaul (alias Ānandanātha, born in 1629 AD) or of a disciple of his. Since I have not yet been able to find another copy of this text (it seems curiously missing in Kashmir itself) I will post photographs and a transcription of this interesting ritual manual here. Click for more...

The colophon is not unambiguous: iti nityapūjāpaddhatiḥ / śubham astu lekhakapāṭhakayoḥ mahāmāheśvarācāryavaryacaryāviśrutaiḥ śrīmatSāhibaKaulākhye sthitimadbhih Parāśrame śrīMitrānandanāthāya svātmajāya vinirmitā śrīŚyāmāpaddhatis tulyā śrīvidyāpaddhatikramaiḥ saṃpūrṇā pūrṇakāmānāṃ manoramā sadānandamahānujñā citprakāśayaśapradā //

For more detail about Sāhib Kaul see: Devīnāmavilāsa by Sāhib Kaul, KSTS, Lahore 1942. [reprinted by Navrang , Delhi 1989].

Hanneder, Jürgen (2001) “Sahib Kaul´s Presentation of Pratyabhijna philosophy in his Devinamavilasa”. In: Le Parole e i Marmi. Studi in onore di Raniero Gnoli nel suo 70 compleanno, ed. R. Torella, Serie Orientale Roma XCII, 1/2 , Roma 2001, p. 399–418.

K. Potter: Anandanatha (Sahib K.) (1750) - 1385

\fol{1\verso}oṃ śrīgurave śivāyoṃ namaḥ // oṃ namaḥ sarasvatyai //

KāArPa_1ab: oṃ heraṃbaṃ kṣetrapālaṃ ca & vāgīśaṃ baṭukaṃ tathā
1cd: śrīguruṃ paramānandaṃ & bhairavaṃ bhairavīṃ parām
2ab: praṇamya saṃvinmārgasthān & āgamajñān gurūtamān
2cd: prāyaścittaṃ pravakṣyāmi & sarvatantrāvirodhataḥ
3ab: sādhakānāṃ ca putrāṇāṃ & dikṣitānāṃ śivāgame
3cd: yoginīvīramelāpe & prasādaḥ sulabhaḥ khalu
4ab: manasaś cañcalatvāc ca & sattvahīnatayāpi ca
4cd: kāminīnāṃ ca saṃsargāt & karmahīnāc ca kālataḥ
5ab: prāyaścittavihīnasya & phalabhogāya kevalam
5cd: sarvasākṣīmahādevo & narakān asṛjat prabhuḥ
6ab: tasmāt sarvaprayatnena & prāyaścittam ihaiva tu
6cd: kṛtasya karmaṇaḥ kuryād & anutāpo bhaved yadi
7ab: prāmādikaphalādoṣa&pravilāyanakāraṇam
7cd: prāyaścittaṃ paraṃ satyaṃ & śrīguroḥ pādukāsmṛtiḥ
8ab: yasya śrīpādarajasā & rañjite mastake śivaḥ
8cd: ramate saha pārvatyā & śrīguroḥ pādukāsmṛitiḥ
9ab: yo mohatamasākrāntam & uddhared andhakūpataḥ
9cd: kevalaṃ kṛpayā nāthaḥ & tasya śrīpādukāsmṛtiḥ
10ab: yasya trailokyam akhilaṃ &\fol{2\recto} saccidānandalakṣaṇam
10cd: pūryate svaguruṇaih śaktyā & tasya śrīpādukāsmṛtiḥ
11ab: yasmai sarvasvam ātmānam & apy ekīkṛtya bhaktitaḥ
11cd: samarpayati tacchiṣyas & & tasya śrīpādukāsmṛtiḥ
12ab: yam āśrityātmavijñāna&saṃvidaṃ mṛgayāmahe
12cd: hetukaṃ duḥkhitā mūrkhās & tasya śrīpādukāsmṛtiḥ
13ab: yasmin sṛṣṭisthitidhvaṃsa&pidhānānugrahātmakam
13cd: prakāśate pañcakṛtyaṃ & tasya śrīpādukāsmṛtiḥ
14ab: mūle hṛdi lalāṭe ca & dvādaśānte parah śivaḥ
14cd: yasyājñāmātram †āpanna† & tasya śrīpādukāsmṛtiḥ
15ab: atyantadṛḍhabhedasya & paśoḥ pāśavimocanam
15cd: yam āhuḥ śāṃbhavī vācas & tasya śrīpādukāsmṛtiḥ
16ab: yasya pādatale sindhuh & pādāgre kulaparvatāḥ
16cd: gulphe nakṣatravṛndāni & tasya śrīpādukāsmṛtiḥ
17ab: vanaspatis tathā romni & śatarudrāś ca jaṅghayoḥ
17cd: jānvoś ca kṣetrasandohas & tasya śrīpādukāsmṛtiḥ
18ab: ūrvoś ca siddhavīrendrā & liṅgamūle ca bhairavaḥ
18cd: liṅgāgre ’psaraso yasya & tasya śrīpādukāsmṛtiḥ
19ab: ādhāre paramā śaktir & nābhicakre hrdājñayoḥ
19cd: yoginīnāṃ catuḥṣaṣṭis & ta\fol{2\verso}sya śrīpādukāsmṛtiḥ

More of this soon.

No comments:

Post a Comment