Tuesday, February 28, 2006

Some notes to the M.A. Stein collection of Skt. MSS in the Bodleian Library, Oxford, Part 2

Some more notes on the Stein MSS.


MS 24; f.10; serial no. cccxxvii
Kalyāṇamandirastotra; (Jaina); 6 × 5.5; ff. 5; foliation: 8,9,11–13; ll. 13; akṣaras 18; old paper; Śāradā; “bought from P. Viṣṇujīva 1892. Legend localised at Avantīpārśvanātha at Ujjain. Ascribed to Siddhasenadivakavi (Kumudacandrāhārya) and well known among Jains. A legend regarding the origin of the Stotra is in several Paṭṭāvalis” [M.A.S]

***

MS 50; d.6(ii); clxxix Koṭitīrthamāhātmya; ff. 15; ll. 12; akṣaras 15; 19th cent. paper; Devanāgarī; 10 × 6.5; Complete; “Copy of MS belonging to Pt. Janardhan, Śrīnagar, 1892” [M.A.S]


***

MS 262; e.11(i); ccxxvi Nīlamatapurāṇa; ff. 64; ll. 18; akṣaras 23; 16th/17th cent. paper; Śāradā; 7 × 5.5; Bound in leather with lxi and cxiii; “Bought from Kaṇṭhabhaṭṭa in 1905. Many annotations by Bhaṭṭa Haraka. This MS has been known to me since 1891, when I had it copied. This text of the Nīl. is the best known to me, and should serve as a basis for a future edition” [M.A.S]


***

MS 82; Or.d.12; ccxxvi Nīlamatapurāṇa; bound in red tooled leather; ff. 42; ll. 25; akṣaras 22; 19th cent. paper; Śāradā; 26 × 18cm; inscribed area 12.5 × 19.5cm; some rubrication; numbering has been added with red ink; folios numbered in the left lower margin of the rectos nī° ma 1–41

Incipit fol. 1r:
oṃ śrīgaṇeśāya namaḥ oṃ namaḥ śivāya || śubham śrīnivāsaṃ hariṃ devaṃ varadaṃ parameśvaram trailokyanāthaṃ govi praṇamyākṣaramavyayam parikṣidvaṃśabhṛcchrīmānnṛpatijanmajayaḥ papraccha śiṣyaṃ vyāsasya vaiśampāyanam antikam || janamejayaḥ|| mahābhāratasaṃgrāme nānādeśyā narādhipāḥ mahāśūrā[ḥ] samāyātāḥ pitṝṇāṃ me mahātmanām kathaṃ kāśmīrako rājā nāyatas tatra kīrtaya pāṇḍavair dhātu(rtra)rāṣṭraiś ca na vṛtaḥ sa kathaṃ nṛpaḥ kāśmīrāmaṇḍalaṃ caiva pradhānaṃ jagati sthitam vāsudevaṃ svayaṃvare jagāma māṭhavaṃ yoddhuṃ caturaṅgabalānvitaḥ

Explicit fol. 41r: śrutvā vitastāmāhātmyaṃ mucyate sarvakilbiṣaiḥ śrutvā nīlamataṃ sarvaṃ daśadhenuphalaṃ labhet etevam uktaṃ janamejayasya vyāsasya śiṣeṇa mahāvratena kṣiptaṃ na yangranthabahutvabhītyā samagraśāstraiḥ khalu bhārate vai sarvatra naitadviṣayopayogyaṃ tadā na cakre bhagavān mahātmā atīva hṛdye bahuvistare pi janapriye bhāratapūrṇacandre || iti nīlamate vistāmāhātmyam || śubham||


***

MS 83; Or. d.16; ccxxvii Nīlamatapurāṇa; Bound in tooled red leather; Ff. 215; Ll. 12; Akṣaras 19; Yellow laid paper, watermarked: “JD & Co Ltd.; Croxley No 693, The Lion Brand, London, Registered”; Devanāgarī; 23.8*21cm; Inscribed area 15.5 × 11.5cm; Rubricated; Folios numbered top right corner of versos; Complete; Written by SantaRāma of Jambūpurī (=Jammu) in Lahore on Monday, June 8th 1891; Prefaced: “Copied by Pandit Sant Ram June 1891 from Poona MS. (Bühler, Report, 1875, No. 64) at Lahore M.A.Stein”

Incipit fol. 1v: oṃ svasti śrīgaṇeśāya namaḥ || oṃ yat satyāḥ samabhūd vihārasarasīkalpān manūn ṣaṭ tato mārīcena suratrayīkalanayā nirmathya daityaṃ balāt kaśmīrā iti maṇḍalaṃ viracitam vaivasvate smin manau ‘keḍāsyordhvitam’ ātmanā bhagavatā yat pārvatītīṅgayā 1 śrīnivāsaṃ hariṃ devaṃ varadaṃ parameśvaraṃ trailokyanāthaṃ govindaṃ praṇamyākṣaramavyayaṃ parikṣidvaṃśabhṛcchrīmānnṛpatir janmajayaḥ papraccha śiṣyaṃ vyāsasya vaiśampāyanam antikāt janamejaya uvāca mahābhāratasaṃgrāme nānādeśyā narādhipāḥ mahāśūrāḥ samāyātāḥ pitr̥̄ṇāṃ me mahātmanām kathaṃ kāśmīrako rājā nāyatas tatra kīrtaya pāṇḍavair dhārturāṣṭraiś ca na vṛtaḥ sa kathaṃ nṛpaḥ kaśmīrāmaṃḍalaṃ caiva pradhānaṃ jagati sthitam [deviates here for three folios:] kathaṃ nāsau samāhūtas tatra pāṇḍavakauravaiḥ kim nāmābhūt sa rājā ca kaśmīrāṇāṃ mahāśayaḥ…

Explicit fol. 215v: śrutvā vitastāmāhātmyaṃ mucyate sarvakilbiṣaiḥ śrutvā nīlamataṃ sarvaṃ daśadhenuphalaṃ labhet ityeva vaktuṃ janamejayasya vyāsasya śiṣyeṇa mahāvratena saṃkṣepato granthabahutvabhītyā samagraśāstraiḥ khalu sūcitaṃ yat sarvatra naitad dhyupayogam eti tato na coce bhagavāṃ mahātmā atīva hṛdye bahuvistare pi janapriye bhāratapūrṇacandre iti nīlamate vitastāmāhātmyam samāptaṃ cedaṃ nīlamataṃ nāma purāṇam iti śubhāyāstu lekhakapāṭhakaśrāvakāṇām oṃ tat sat|| || || oṃ Added in red ink: saṃvat1948 jyeṣṭha śudi dvitīyasyāṃ candre JambūpurīyapaṇḍitaSantaRāmeṇa ḍākṭar auril sten sāhibājñayā lavapure likhitaṃ īśāsaṃvat 1891 jon māsasyāṣṭame dine candre (NB: This MS deviates quite substantially from the other Kasmirian MSS of the Nīlamatapurāṇa)


***

MS 84; d.15; ccxxviii Nīlamatapurāṇa; bound in tooled red leather; ff. 192; only the versos are inscribed; ll. 12; akṣaras 19; 19th cent. burnished paper; Bold Devanāgarī; 23.5 × 21.2cm; inscribed area 16.7 × 21.2cm; Complete; some rubrication of titles; folios numered in top left corner on the rectos; variae lectiones given in the margin secunda manu in black ink, deletions with yellow gouache, occasional notes in red ink; Prefaced: “This copy made in September, 1889, at Śrīnagar from an old paper Manuscript in the possession of Pandit Mahadâbha son of Pt. Sadrâma Kaul and nephew of Pt. Sâhibrâm. This Codex contains, besides the Panchatantra and the Châṇakîya Râjanîti. The copy was collated by Pandit Govinda Kaul and Pt. Sahajabhaṭṭa. M.A.Stein” fol. 1v bears a blue rubber-stamp: “Dr. M. AUREL STEIN, LAHORE”

Incipit fol. 1v: oṃ svasti oṃ namo bhagatvate kṛṣṇāya sarudrāya śrīnivāsaṃ hariṃ devaṃ varadaṃ parameśvaram trailokyanāthaṃ govindaṃ praṇamyākṣaramavyayam parikṣidvaṃśabhṛcchrīmānnṛpatijanmajayaḥ papraccha śiṣyaṃ vyāsasya vaiśampāyanam antikāt janamejaya uvāca mahābhāratasaṅgrāme nānādeśyā narādhipāḥ mahāśūrās samāyātā{ḥ}<f> pitrṝṇāṃ me mahātmanām kathaṃ kāśmīrako rājā nāyataḥ tatra kīrtayā<a> pāṇḍavair dhārtarāṣṭraiś ca na vṛtas sa kathaṃ nṛpaḥ kaśmīrāmaṇḍale caiva pradhānaṃ jagati sthitam vaiśampāyana uvāca kāśmīrāṇām adhipatir vāsudevaṃ svayaṃvare jagāma mādhavaṃ yoddhuṃ caturaṅgabalānvitaḥ

Explicit fol. 41r: śrutvā vitastāmāhātmyaṃ mucyate sarve kilbiṣaiḥ śrutvā nīlamataṃ sarvaṃ daśadhenuphalaṃ labhet ityevam uktaṃ janamejayasya vyāsasya śiṣyeṇa mahāvratena kṣiptaṃ na yangranthabahutvabhītyā samagraśāstrai{ḥ}<x> khalu bhārate vai sarvatra naitadviṣayopayogyaṃ tadā na cakre bhagavān mahātmā atīva hṛdye bahuvistare pi janapriye bhāratapūrṇacandre || iti nīlamate vitastāmāhātmyam saṃpūrṇaṃ cedaṃ nīlamataṃ nāmeti śubhaṃ || || || Added secunda manu: śubham astu lekhakapāṭhakaśrotṝṇām || oṃ namaḥ kamaladalavipulanayanābhirāmāya kṛṣṇāya || sa[ṃ] 80 vaiśutikā ekādaśyām namo nārāya

Note to date: “Paper surface torn; perhaps[...] Numeral 80 -[...] Similar 8 elsewh[...] in MS.”


***

MS 270; c.8[?]; ccxxix; Nīlamatapurāṇa; ff. 181; ll. 16; various; Foolscap; Devanāgarī; 13.75 × 8.25; Clauson: “Complete. carefully prepared text with various readings. Written by Pt. Govind Kaul, under Dr. Stein's supervision.”


***

MS 103; Or.d.19; ser. no. 36 Maṅkhakośa of Maṅkha/Maṅkhuka; Bound in tooled red leather; ff. 192; only the versos are inscribed; ll. 12; akṣaras 22; 19th cent. laid paper; Devanāgarī; 24.8 × 20.4cm; inscribed area 11.7 × 14.4cm; Complete; rubrication; folios numered in top middle of the versos; deletions with yellow gouache, occasional notes in red ink; Prefaced: “Maṅkhakośa. Copied from an incomplete Śāradā paper MS., about 200 years old, brought from Śrīnagar through Pandit Mukund Ram. Copy prepared at Lahore under Pandit Mukundram's superintendence in April-May 1892. Dec. 12, 1892. M.A.Stein Compared and corrected by Pandit Sahajabhaṭṭa. Lahore: January 15, 1893. M.A.St. Original MS. written in a clear large hand, 17 lines per page, 22 akṣaras per line, on 49 foll. of much worn country paper. 28 foll. extant. Many letters rubbed off and difficult to read.”
Incipit fol. 1v: rūpabhedena sāhacaryāc ca kutra cit strīpuṃnapumsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit|| triliṅgyāṃ triṣv iti padam mithune tu dvayor iti / niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk|| ||oṃ ko dhātrarkātmavāteṣu kaṃ śirombusukheṣu tu || ekākṣaraḥ || padye yaśasi ca ślokaḥ ṭaṅkā-drūśmadāraṇāḥ/ aṅka ekādigaṇanānyāsa utsaṅgacihnayoḥ/

(?) ||abhyādāne bhyupagame tūṣṇīṃbhāve samāpane dānapratigrahaukheṣu tu || ekākṣaraḥ || padye yaśasi ca ślokaḥ ṭaṅkā-drūśmadāraṇāḥ/ aṅka ekādigaṇanānyāsa utsaṅgacihnayoḥ/

Explicit fol. 92v: ||abhyādāne bhyupagame tūṣṇīṃbhāve samāpane dānapratigrahaudau syād oṅkaro pi ca maṅgale iti maṅkhakṛtaḥ kośaḥ samāptaḥ || śubhaṃ || bhadraṃ || śrī ||śrī||


***

MS 157; Or.d.20(i); ser. no. 38 Viśvaprakāśakośa of Maheśvara bound in suede deerhide; ff. 58; ; ll. 25; akṣaras 23; Old paper; written in two hands, the first a slanted, and the second an upright Śāradā; 25 × 17.7cm; inscribed area 11 × 18.3cm; Complete; marginal notes by at least three hands, some in red ink, the final two folios written by a different upright Śāradā hand; folios numered in lower left corner śrī 2–15, 17–60; Clauson notes: “Some annotations by Bhaṭṭa Haraka” [Source ? Could not verify.] On accompanying wrapper: “No.3, 164, Viśvakośa + Śāśvatakośa, Bought from Pt. Vishnujîva, Oct. 12, 1892, M.A.Stein. [[cf. the 900 śl. ed. Śīlaskandha Sthavira Ratna Gopāla Bhaṭṭa Chowkhambhā Sanskrit Series 160 & 168; Benares 1911]] On verso of the cover: ex libris m.avrelii.stein, m.cm.iii

Incipit fol. 2v [=Kadvikam section verse 33cd]: raktapāyāmalaghvyā cā kācamācyāṃ ca kīrtitā / kākaṃ strīraktabandhe syāt kākānam api saṃhatau / pākaś śiśau jarānityā pacanakledane[ṣu] ca || śāko dvīpāntare śaktau nṛpadrumaviśeṣayoḥ || śākaṃ haritake cāpi nākas svargāntarikṣayoḥ ||

Explicit fol. 60r [=hāntāḥ section verse 74]: vidyamāne ca sambandhe sahaśabdaḥ prakīrttitaḥ ahā dhigarthe śoke ca karuṇārthaviṣādayoḥ || aho utāho dvāv etau paripraśnavicārayoḥ || ahahety adbhute khede hīhī vismayahāsyayoḥ ahaha syād anuśaye parikleśe prakarṣayoḥ

NB: The Kṣāntāḥ section is missing.


164; Or.d.20(ii); ser. no. 40 Śāśvatakośa = Anekārthasamuccaya of Śāśvata bound in suede deerhide; ff. 58; ; ll. 22–3; akṣaras 23; Old paper; slanted Śāradā, probably the same as the first scribe of Or.d.20(i); 25 × 17.7cm; inscribed area 11 × 18.3cm; Complete; marginal notes by at least three hands, some in red ink, the final three folios added by a different slanted Śāradā hand; folios numered in lower left corner śrī śāśva ko 1–22; Scribbled notes and lexicographical/grammatical notes and verses on fol. 1r

Incipit fol. 1v: [marginal note: -
chāyākāntiḥ chāyā sūryapriyā kāntir iti kośaḥ] svasti siddhaṃ / / oṃ namogaṇādhipataye || pākottīrṇasuvarṇavarṇaruciracchāyaṃ vasāno [']mbaraṃ bhāsvatkaustubhakāntikarburaparibhrājiṣṇuvakṣaḥsthalam / śaṅkhaṃ cakram asiṃ gadām avirataṃ bibhrac caturbhiḥ karair ārūḍho garuḍaṃ navīnajaladaśyāmo hariḥ pātu vaḥ || pūrvācāryaprasādena viditvā śabdavistaram kriyate śāśvatenāyam anekārthasamuccayah /

Some notes to the M.A. Stein collection of Skt. MSS in the Bodleian Library, Oxford, Part 1

Since an online catalogue (or even bare list) of the important Stein collection of Skt. MSS in the Bodleian Library is not available, here are a few notes on these mostly Śāradā manuscripts...


MS 21; MS Or d.1 (i); Ser. No. 174
Kapālamocanavarṇanapaṭalaḥ [attributed to the Bhṛṅgīśasaṃhitā]. Bound in red tooled leather; numbered in pencil as Codex 12(?); 9ff.; 17–18 lines per folio; 15–18 akṣaras per line; Śāradā on paper; additional astrological considerations on fol. 1v; some marginal annotations and corrections secunda manu.

Cover page fol. 1v: amāvāsyāsomavāre/ bhaume caiva caturdaśī \mg{bhaumavāre caturdaśī} śuklapakṣe śuklapakṣe saptamī ravivāre ca / sūryaparvaśatais samā ||1|| amāvāsyāya dāpārtha[m]/ somavāreṇa saṃyutā / tadā puṇyatamax kālo/ devānām api durlabhaḥ ||2||…

Incipit fol. 1r:
oṃ śrīgaṇeśāya namaḥ|| oṃ namaḥ śivāya saśivāya oṃ śrībhairavy uvāca || śrutaṃ bhavatprasādena/ śūrpāyaṇamanuttamamidānīṃ śrotum icchāmi dvigrāme tīrthamuttamam kapālamocanaṃ nāma/ kuṇḍaṃ pāpāpanodanam…


Explicit fol. 9v: iti kṣetraṃ mayākhyāṭaṃ puṇyaṃ pāpāpanodanam kapālamocanaṃ nāma dvigrāme puṇya uttame ityeṣa paṭalo gṛhyo mayā te vai prakāśitaḥ śrutaśca paṭhito dhyātaḥ sarvapāpāpanodanaḥ || 38 iti saṃhitāyāṃ kapālamocanaṃ nāma paṭalaḥ samāptaḥ|| ||caivaṃ 138|| ||

***

MS 22; MS Or d. 1 (ii); Ser. No. 175 “Codex 12(?)” bound in red tooled leather contains two works : [1.] the Rājñyāḥ prādurbhavam, and [2.] the Kapālamocanavarṇanapaṭalaḥ attributed to the Bhṛṅgīśasaṃhitā [1.] Rājñyāḥ prādurbhavam 1 folio 14 lines; 22 akṣaras per line; Śāradā on paper.

Incipit fol. 1v:
[oṃ] śrīgaṇeśāya namaḥ|| || om śrībhairavī || śruto bhavatprasādena/ śivarātrimahotsavaḥ || holikāpi mahādeva / śrutā bhavadanugrahāt || rājñīrātryutsavaś cāpi || navavarṣamahotsavaḥ sṛṣṭer mahotsavaś cāpi jagatsraṣṭur mahātmanaḥ /… adhunā śrotum icchāmi rājñīḥ prādurbhavaṃ mahat || yac chrutvā mucyate jantuḥ koṭijanmabhavair aghaiḥ

[2.]
Kapālamocanavarṇanapaṭalaḥ attributed to the Bhṛṅgīśasaṃhitā, 6ff.; 25–27 lines; 22 akṣaras per line.

Incipit fol. 1r:
oṃ śrīgaṇeśāya namaḥ|| oṃ śrībhairavī || śrutaṃ bhavatprasādena/ śūrpāyaṇam anuttamam idānīṃ śrotum icchāmi dvigrāme tīrtham uttamam kapālamocanaṃ nāma/ kuṇḍaṃ pāpāpanodanam…

Explicit fol. 6v: line11: ity eṣa paṭalo gṛhyo / mayā te vai prakāśitaḥ śrutaś ca paṭhito dhyātaḥ sarvapāpāpanodanaḥ || || iti śrībhṛṅgīśasaṃhitāyāṃ kapālamocanakṣetravarṇanaṃ nāma paṭalaḥ [samāptaḥ] ||

***

MS 54; MS Or d. 1 (iii); [[Ser. No. 194]] Gayāpañcasthalīvarṇanaṃ attributed to the Bhṛṅgīśasaṃhitā “Codex 12(?)” bound in red tooled leather; 2ff.; 25–27 lines; Śāradā on paper; 22 akṣaras per line; This is a continuation of MS 22 by the same scribe in midfolio.

Incipit fol. 6v line 15::
śrībhairavī ||śrutvā śrutvā maheśāna prayāgaphalam uttamam|| kṛtārthāsmi kṛtārthāsmi…

Explicit fol. 7v: ity eṣa paṭalaḥ prokto / gayāyātraphalapradaḥ|| śrutaś ca paṭhitaś cāpi bhaktyā vai parameśvari || || iti śrībhṛṅgīśasaṃhitāyāṃ satīsaroviśeṣka**dālbhyāśramaviṣayopajñātatīrthasaṅgrahe gayāpañcasthalīvarṇanaṃ nāma pañcāsaptamaḥ paṭalah ||

***

MS 186; MS Or d. 1 (iii); [[Ser. No. 315]] bound in red tooled leather [[there appears to be an additional work here not noted in the Clauson list!]]. Two works:

[1.]
Rāmārādhanabharatagirivarṇanaṃ attributed to the Bhṛṅgīśasaṃhitā 14 folios; bold Devanāgarī on burnished paper; 14 lines per folio; 23 akṣaras per folio; on cover: ``Copied from \Pt Mukund Râm's MS. Oct 11, 1892 , [signed] M.A.Stein, Srinagar''.

Colophon:
iti śrībhṛṅgīśasaṃhitāyāṃ gaṃgāmāhātmye rāmārādhanabharatagirivarṇanaṃ nāma pañcamaḥ paṭalaḥ 5

[2.] Haramukuṭagaṅgāmāhātmyam 15 folios; Śāradā on paper; additional sheet at end: ``Copied from \Pt Mukund Ram's MS. Oct 11, 1892 ,
[signed]
M.A.Stein, Srinagar''.

Colophon:
itthaṃ mukuṭagaṅgāyā māhātmyam amarottame sarvapāpaharaṃ devi tava snehāt prakāśitam idaṃ rahasyaṃ paramaṃ nākhyeyaṃ vedanindake caure hīne kucaile ca gurunindāpravarttini gaṅgābhaktivihīne ca tathaiva devani[...] Breaks off

***

MS 25; Or.d.2; [[Ser. no. 182]] Kāśmīratīrthasaṅgrah; (survey of the sacred geography of Kashmir), ff. 1–1v, 1-54, 1; Devanāgarī on paper 7 lines per folio; 24 akṣaras per line; bound in red tooled leather; signed by M.A.Stein on fol. 54r: “Copied for me May 1891, from Pandit Sahib Ram's Tîrthasaṃgraha in Deccan College Library (Dr. Bühler's Collection, 1875, No. {blank space}). Compared by Pt. Sahajabhatta. Lahore: June 3, 1891. M.A.Stein” on fol.. 55v: kramarājye kulase vartuleśvaraḥ pa° 40 {vartula}; Contains marginal notes (by Stein?) identifying locales and textual sources. Prefatory fol. ii: śrīmahāpaṇḍitasāhibaRāmaviracitaḥ kaśmīratīrthasaṅgrahaḥ ||; fol. iv: “Copied from Poona MS. 1875–76 No 61 by Sant Ram, \locale{Lahore}, June 1891”.

Incipit fol. 1v: [add]

Explicit fol. 54v:
vicitraracanāpūrṇaṃ jñeyaṃ kāśmīramaṇḍalam ittham uddeśatas tīrthasaṃgraho [']yaṃ vinirmitaḥ kaśmīreṣu vinodāya śrīmatāṃ buddhiśālinām lokayātrāṃ samālocya māhātmyāni ca sarvaśaḥ kṛto [']yaṃ mukhyatīrthānām uddeśena samuccayaḥ iti śrīkaśmīratīrthasaṅgrahaḥ samāptaḥ ||

***

MS 29, 222, 228 Or.d.3.(i–iii) Numbering and sectioning of codex Or.d.3 makes little sense as it is, (…needs more thought). Title on spine Kāṭhakasūktāni. Contains a letter from Ludwig Schroeder dated in “Innsbruck, 2nd of Sept. 1897, Fischergasse 7,II”, identifying the sections of the Kāṭhaka: “Hochverehrter lieber Herr Kollege! Das ṛcaka, welches Sie so freundlicherweise mir nach Innsbruck [zubringen] is ein ganz vortreffliches,…”

***

MS 29; Or. d.3(i) Kāṭhakasūktāni; Codex bound in suede deer-hide (?) folios numbered 138–146, then continued for 4 folios in a different hand; then 2 folios ending with: uruviṣṇor jyotir nāmatṛtīyam sthānakaṃ ||śrīgaṇeśāya namaḥ|| || additional notes in two separate hands fill the remainder of the folio; one more folio in a different hand; one folio ending: iti viṣṇubhadram then continues in same hand numbered upto 44; then 19 folios without original numbering but numbered in pencil 61–78 [ending with Kāṭh. 6.1];

***

MS 34; Or. d.4(ii); [[ser.no. 110]] Kādambarī of Bāṇa, ff. 112–23, 144;

Begins:
vaṃśasaṃbhavo dvijo jagadgītaguṇo [']raṇīs satām [[add]]

***

MS 35; Or.d.4 (i); ser.no. 109 Kādambarī of Bāṇa 23 lines, 22 akṣaras per line; ff. 82–110 (93 & 97 duplicated)

Incipit:
\mg{karṇa}parṇāvataṃsa iva kapole

***

MS 171a; Or.d.4(iii); [[ser.no. 112]] Kādambarīkathāsāra of Abhinanda ff. 4–20

***

MS 171b; Or.d.4(iv); [[ser.no. 111]] Kādambarīkathāsaṃkṣepa of Kṣemendra (fl. ca. 1010–1070 A.D.) complete in 2 folios numbered 23 & 24; this text is an excerpt of the Bṛhatkathāmañjarī.

Incipit:
oṃ namaḥ sarasvatyai || śriyaṃ vaḥ śrīkaṇṭhaḥ pradiśatu salīlābharaṇatāṃ gatas tatsaṃbhogair asitatujagair yaḥ parivṛtaḥ jatājūṭāsaktas tridaśaṭaṭinīlandhayamunā taraṅgiḥ pratyaṅgaṃ ghanarucitaṭāliṅgita iva ||

Explicit: iti śrīkṣemendraviracitax kādambarīkathāsaṃkṣepaḥ saṃ [3]0 vaivadi navasyāṃ bhaume likhitaḥ kādambarīkathāsārasaṅraho [']pi citritaḥ

***

MS 64; Or.d.10; 207; Jālandharapīṭhadīpikā of Prahlādānandcāryakulāvadhūta;

Bound in red tooled leather ff. 155, complete in eleven
prakāśas; ll. 12 akṣaras 13; Bold Devanāgarī 19th cent. paper, only the versos are inscribed; 23.8 × 21.7cm; inscribed area 15.8 × 12.2cm marginal folio numbering in righthand top corner of versos: jā° pra° 1–155; verses are numbered; some rubrication, corrections in red and black ink, deletions with yellow gouache; written by Kīrtinanda.

Incipit fol. 1v:
oṃ śrīgaṇeśāya namaḥ oṃ oṃ alikulasevitagaṃḍodiviṣaṅguṇavaṃditacaraṇasarojaḥ jayati himādritanayābhūḥ pratyūhanāśano gaṇapaḥ 1

Explicit fol. 154–155v: iti śrīparamahaṃsaparivrājakācāryyaśrīKumārānandanāthakulāvadhūtapādapūjyaśiṣyaśrīPrahlādānandcāryakulāvadhūtaviracitāyāṃ jālāndharapīṭhadīpikāyāṃ ekādaśaḥ prakāśaḥ ||11|| samāpto [']yaṃ māhātmyaḥ likhitaṃ pustakam idaṃ Kīrtinaṃdena'vaṣyinā upādhyāyaśivadattāya śrīmate gurave namaḥ || śrībhagavannārāyaṇo jayatu || hariḥ oṃ tat sat || śubham astu sarvajagatām ||

***

MS 65; Or.d.11; ser. no.208; Jālandharapīṭhamāhātmya Bound in red tooled leather Ff. 208, complete; Ll. 12 Akṣaras 17–20; Bold Devanāgarī 19th cent. paper (?); 22.8 × 21cm; Written by Vāsudevapaṇḍita in Kashmir in 1789 A.D. (altered date), marginal corrections added by Pt. Nandarāma in Kashmir in 1893 A.D.; Provenance confirmed secunda manu on the cover page: saṃvat 1950 śākasaṃvat 1815 laukikasaṃvat 4969 īśāsaṃvat 1893 [=A.D.] idaṃ jālandharapīṭhamāhātmyaṃ śrīyutaḍāktar auril stain sāhibavarasyārthe lekhitaṃ śodhitaṃ ca mūlapustakapratinidhitvena na tu svamatyā * kāśmīrikena paṇḍitasahajabhaṭṭena tadāśrityena ityalam||


Incipit fol. 1r: oṃ svastiśrīgaṇeśāya namaḥ oṃ śrī gurave namaḥ oṃ alikulaśevitagaṇḍodiviṣaṅgaṇavaṃditacaraṇasarojaḥ jayati himādtitanayābhūḥ pratyūhanāśanogaṇapaḥ


Explicit fol. 209v: iti śrījālaṃdharamāhātmyam sampūrṇam samāptaḥ śubhamm astu sarvajagatām samah sarasvatyaiḥ saṃvat 18\mg{46} aśavadi pratipadyāṃ śuklapakṣe maṅgalavāre idaṃ pustakajālaṃdharamāhātmye mayā vāsudevapaṃḍitakāśmīre madhye likhitan śubham astu lekhakapāṭhayo || vaiśākhavadi daśamyāṃ somavāre idaṃ pustakajālaṃdhare māhātmye mayā nandarāmapaṇḍit<en>a kāśmīre likhitaṃ || śubham astu lekhakapāṭhayoḥ || saṃvat 1950

***

MS 51; Or.d.7; 55; Khaḍgaśataka of Vināyaka Bhaṭṭa, alias Karpaṭa. Bound in red leather Ff. 49; breaks off in verse 99, ll. 10–12 akṣaras 15–17; Devanāgarī; 19th cent. paper, only the versos are inscribed; 23.7 × 16cm; Inscribed area 14.8 9cm: Marginal folio numbering in left top corner of rectos; Verses are numbered; Corrections in red and black ink, and with a pencil, lacuane marked by dashes; Written by the same scribe as MS 52; Clauson notes that this MS has been copied from the incomplete Jammu MS (?), cf Stein's catalogue pp. 67 and 279; Paṇḍit Śivadatta & Kâśînāth Pâṇḍurang Parab thank M.A.Stein (pg. 32 footnote 1) for making this MS available to them for their edition in Kāvyamālā Gucchaka 11, printed in by the Nirṇaya-Sâgar Press, Bombay 1895. Cf. NCC 5:171.

Incipit: fol. 1v:
śrīgaṇeśāya namaḥ kalpātikrūrakālabhrukuṭikuṭilatākalpakalpāgramuṣṭiḥ krudhyatkālīkaṭākṣāṃkita{\lang}su{\rang}kala… nime[ṣa]kāṃtakālī / krīḍaty asyā krameṇa krakacakṛttikṛtī kuṃtikuṃbhāgrakūṭakrodheṣūtkṛttakaṃṭhotthitarudhirakaṇakīrṇakoṇaḥ kṛpāṇaḥ ||1|| khaṃ preṃkhadbhiḥ kharāṃśoḥ prakharakharaśikhākhaṃḍayan svair mayūkhaiḥ khelāsaṃkhyeṣu khaṃjīkṛtaraṇarasikaḥ saṃmukhānāṃ khamitraṃ / khyātaḥ saukhyasya khyāniḥ khalu kamitṛjuṣāṃ khecarīṇām akharvaḥ khelaty utkhātakhaḍgapratiyuvasukhanatkāravānasya khaḍgaḥ //2//

Explicit: fol. 49v: //98// mugdhāyā yuddhabhūmāvahitanarapatīns tatkṣaṇaṃ mohayantī proddhūtāyāvinetrā muhur abhipatitāṃs tān samutkaṃpayantī / svacchāyāsaṃnipā

NB: I have just realised that the first 33 verses are each composed with a predominance of consonants in alphabetical order (excluding the nasals).

***

MS 52; Or.d.8; 55a; Khaḍgaśatakaṭīkā bound in red leather ff. 101; ll. 10–12 akṣaras 15–17; Devanāgarī 19th cent. paper, only the versos are inscribed; 23.7 * 16cm; inscribed area 14.8*9cm marginal folio numbering in lower right corner of versos; sections are numbered; begins with commentary to verse 6 corrections in red and black ink, and with a pencil, lacuane marked by dashes; [[copied from the incomplete Jammu MS, cf. Stein's catalogue pp. 67 and 279]]

Incipit fol. 1v:
vittaḥ chiduragaṇacaṇaḥ tena vitta iti caṇaś / chedānāṃ nāgarāṇāṃ hṛcchokakārī ||6|| jam iti / amuṣyakhaḍgaḥ iha loke jayati kiṃvidhaḥ jaitraṃ jayaśīlaṃ yat janyaṃ saṃgrāmaḥ tasya atirabhuvi jaṅghālaḥ satvara ityarthaḥ jaṅghāleti java ityamaraḥ…

Explicit fol. 101v: commenting on verse 100: … ye ahitāḥ vairiṇaḥ teṣāṃ hṛdi hṛdaye haṭhane ākṛṣṭāt kīrtilakṣmīḥ vasatu sarvadā n(t)iṣṭhatv ityarthaḥ / kiṃvidhā sve sve kāle svasvasamaye atikrāntaḥ koṣo [']pidhānaṃ bhayāt sā punaḥ svaguṇvibhavataḥ…

Monday, February 27, 2006

शिबिकावक्रवंशलक्षणम् ॥ (Śibikāvakravaṃśalakṣaṇam)

K.V. Sharma may be celebrated for his monumental work on early Indian mathematics and astronomy (Prof. K.V. Felicitation Volume, e.d N. Gangadharan, S.A.S. Sharma & S.S.R. Sharma, Sree Sarada Education Society Research Series No. 1, Chennai 2000, pp. xxix–lxxxvii, lists his publications in 549 separate entries). But I am also grateful to him for publishing an edition in 44 verses of one of the most recondite Sanskrit works I have yet read: the Śibikāvakravaṃśalakṣaṇam, “A Method to Grow Crooked Bamboos for Palanquin Beams”.

Published in:
Prof. M. Hiriyanna Birth Centenary Volume (1871-1971), Univ. of Mysore 1972, pp. 161–66.

[अाक्षेपः] But why, you may well be wondering, should this be of interest to, say, a specialist of sophisticated theoretical systems such as Nyāya / Mīmāṃśā / Pramāṇa etc.?

[समाधानम्] Because your sophisticated authors of
Nyāya / Mīmāṃśā / Pramāṇa may well have read such stuff. Even if they did not, they lived in a culture where such things were commonplace. Consider at least this, what does संस्कृतम् actually mean?

Here is the text...

śibikāvakravaṃśalakṣaṇam
ŚiVaVaṃLa_01ab: abhivādya gaṇādhīśam & ābhīṣṭaphaladāyinam
ŚiVaVaṃLa_01cd: śibikāvakravaṃśasya & pramāṇam kiñcid ucyate
ŚiVaVaṃLa_02ab: veṇoḥ śubhāṅkuraṃ dṛṣṭvā & yatnena paripālayet
ŚiVaVaṃLa_02cd: varāhaśalalīkīṭa&bhṛṅgadaṃśādyupadravāt
ŚiVaVaṃLa_03ab: dṛḍhayā parivṛttyā ca & vacācūrṇādibhiḥ punaḥ
ŚiVaVaṃLa_03cd: hastonnatāt pūrvam asya & sumuhūrte vināyakam
ŚiVaVaṃLa_04ab: sampūjya jalagandhādyaiḥ & sūpalāj<ā>dibhis tathā
ŚiVaVaṃLa_04cd: vaṃśasya pārśvayoḥ khātvā & yantrastambhau vinikṣipet
ŚiVaVaṃLa_05ab: yatra randhrapathā gatvā & vakraveṇur bhaviṣyati
ŚiVaVaṃLa_05cd: yantramānam iti proktaṃ & daśahastasamāyatam
ŚiVaVaṃLa_06ab: munisaṅkhyāṅgulaṃ vīthyā & tadardhaṃ ghanam eva ca
ŚiVaVaṃLa_06cd: evaṃ stambhadvaye sūtraṃ & siddhe pañcadaśaṃ tu vā
ŚiVaVaṃLa_07ab: trayodaśaṃ vā h[r]asvākhya&paṭṭikāstambhavīthivat
ŚiVaVaṃLa_07cd: ekāṅgulaṃ dvyaṅgulaṃ vā & ghanaṃ tāsām ud<ī>ritam %\var{dvyaṅgulaṃ] \emV (vipulā); dvayāṅgulaṃ \ed \hypermetrical typo?}
ŚiVaVaṃLa_08ab: sārdhaikahastaṃ vā dīrghaṃ & sapādaṃ vātra kalpayet
ŚiVaVaṃLa_08cd: stambhayor mūlatas tyaktvā & viṃśatyaṅgulamātrakam
ŚiVaVaṃLa_09ab: ekaikahastam āyātāṃ & caturaḥ paṭṭikāṃ kriyāt
ŚiVaVaṃLa_09cd: padādhikadvihastena & tasmāt tu kuṭilāyatam
ŚiVaVaṃLa_10ab: kuṭile paṭṭikāḥ sapta & pañcakam vā samāṃśake
ŚiVaVaṃLa_10cd: stambhayoḥ kalpayed asmān & mūlavac caturo 'grake
ŚiVaVaṃLa_11ab: tadadhirohiṇīvedaṃ & yantramantrau bhaviṣyati
ŚiVaVaṃLa_11cd: mūlāgrapaṭṭikāṣṭānāṃ & randhrāṇāṃ vidhim ucyate
ŚiVaVaṃLa_12ab: stambhayoḥ paṭṭikāyogāt & prathame tryaṅgulaṃ tyajet
ŚiVaVaṃLa_12cd: dvitīye ca tṛtīye ca & dvyaṅgulaṃ tu caturthake
ŚiVaVaṃLa_13ab: tryaṅgulaṃ kuṭilāgrāt tu & caturthaṃ pūrvavat tathā
ŚiVaVaṃLa_13cd: tyaktāṅgulāntare rekhāṃ & kārayed atisūkṣmatah
ŚiVaVaṃLa_14ab: rekhām āśritya pṛṣṭhe tu & randhrān vaṃśagatopamān
ŚiVaVaṃLa_14cd: triyavādhikamānena & suvṛttān vakragamyakaiḥ
ŚiVaVaṃLa_15ab: kuṭilāntahsthite kharva&paṭṭikāsaptake kramāt
ŚiVaVaṃLa_15cd: ghane dvyaṅgulamāne ca & randhrān kartum ihocyate
ŚiVaVaṃLa_16ab: aśāṅkāt paṭṭikānāṃ ca & kuryāt pūrvāparaṃ ghanaṃ
ŚiVaVaṃLa_16cd: tāsām adhaś copari ca & vakragamyāyataṃ dvidhā
ŚiVaVaṃLa_17ab: ūnādhikatripādārdh<air?> & aṅgulaiḥ kuṭilakramam
ŚiVaVaṃLa_17cd: sapādanavakaṃ caiva & pādādhikadivākaraḥ
ŚiVaVaṃLa_18ab: ardhonaṣoḍaśam caiva & ṣoḍaśaṃ ca tataḥ param
ŚiVaVaṃLa_18cd: aṣṭādaśatripādona&sārdhaṣoḍaśaṣoḍaśau
ŚiVaVaṃLa_19ab: ardhādhikamanus tena & sapādaṃ tu trayodaśa
ŚiVaVaṃLa_19cd: sapādanidhiśailau ca & satripādārṇavānalau
ŚiVaVaṃLa_20ab: pakṣāntaram ihaivoktaṃ & caturthaśarayoḥ kramāt
ŚiVaVaṃLa_20cd: kalā pañcadaśā sārdhā & tatsampādatrayodaśam
ŚiVaVaṃLa_21ab: sapādamihireṇāpi & kuryān mānaṃ dvayor iti
ŚiVaVaṃLa_21cd: paṭṭikāpañcake pakṣe & rudrādityau tu ṣoḍaśau
ŚiVaVaṃLa_22ab: tathaiva ca punaḥ kuryāt & tattrayodaśabhāskarau
ŚiVaVaṃLa_22cd: rasabāṇau tṛtīyāt tu & pakṣāntaram athocyate
ŚiVaVaṃLa_23ab: manutrayodaśau sūrya&diśau rasaśarāv iti
ŚiVaVaṃLa_23cd: vinā pakṣāntareṇaikaṃ & vakrakramam athocyate
ŚiVaVaṃLa_24ab: daśārkaśoḍaśāḥ sapta&daśaṃ cāṣṭādaśadvayam
ŚiVaVaṃLa_24cd: ardhonāṣṭadaśaṃ caiva & ṣoḍaśaṃ ca tithir manuḥ
ŚiVaVaṃLa_25ab: ekādaśaṃ daśam sapta & rasam etaiś ca saptake
ŚiVaVaṃLa_25cd: pūrvakrameṇa tadvakraṃ & nṝṇāṃ netrapriyāvaham
ŚiVaVaṃLa_26ab: uktasaṅkhyāṅgulair evaṃ & kṛtvā rekhāṃ tataḥ param
ŚiVaVaṃLa_26cd: vakragamyaiḥ surandhrāṇi & veṇoḥ puṣṭyaiva pūrvavat
ŚiVaVaṃLa_27ab: randhraiś ca vaṃśayāty evaṃ & vakrakṣemakarāya ca
ŚiVaVaṃLa_27cd: nityaṃ vaṃśādikaṃ dṛṣṭvā & rajjukīlādibhiḥ sudhīḥ
ŚiVaVaṃLa_28ab: kuryāt tatrocitaṃ karma & tathāpy adhikasūkṣmataḥ
ŚiVaVaṃLa_28cd: pipīlikādaṃśakīṭa&bhṛṅgebhyaḥ paripālayet
ŚiVaVaṃLa_29ab: sārdhe māsyanalāṅkhordhvān & kaṇṭakān dinapaṇcakaiḥ
ŚiVaVaṃLa_29cd: śarāṅgulordhvam ekaikaṃ & sabahiścarmakaṃ tyajet
ŚiVaVaṃLa_30ab: tri<māsena va>cācūrṇa&tailaṃ māsena lepayet %MS seems to read trimāsānidva?
ŚiVaVaṃLa_30cd: abdānte lūnayed agraṃ & rudrahastāt paraṃ tataḥ
ŚiVaVaṃLa_31ab: dinavatsaramāsānāṃ & caturthaṃ vā tṛtīyakam
ŚiVaVaṃLa_31cd: nītvātha sumuhūrte tu & dīpavighneśvarādibhiḥ
ŚiVaVaṃLa_32ab: veṇoś ca lūnayen mūlaṃ & tato tithidināt param
ŚiVaVaṃLa_32cd: yantraṃ cotpādya tenaiva & saha bhūmau vinikṣipet
ŚiVaVaṃLa_33ab: paṭṭikābhyastataḥ stambhau & vimucyāsya tu kaṇṭakān
ŚiVaVaṃLa_33cd: āmūlam eva vicchidya & vaṃśān mucyeta paṭṭikāḥ
ŚiVaVaṃLa_34ab: paritaḥ kaṇṭakasthānaṃ & suśilpam kārayen mṛdu
ŚiVaVaṃLa_34cd: kiñcit tu tilajaṃ liptvā & tataḥsaptadināt param
ŚiVaVaṃLa_35ab: satripādadvihastaṃ vā & sapādaṃ mūlam apy ataḥ
ŚiVaVaṃLa_35cd: savitastyāyanenaiva & mūlāgre kārayet tataḥ
ŚiVaVaṃLa_36ab: ayugāṅgulayuktair vā & hīnair aṣṭāyataṃ dvayoḥ
ŚiVaVaṃLa_36cd: svarṇena rajatenāpi & sūkarasya gajasya ca
ŚiVaVaṃLa_37ab: śīrṣamūlāgrayoh kṛtvā & hemarūpyārakūṭakaiḥ
ŚiVaVaṃLa_37cd: baddhvā tribāṇamunibhir & aṅgulair āyataiḥ dvayoḥ
ŚiVaVaṃLa_38ab: kalpayec chibikāyogya&vakraveṇuṃ mahāmatiḥ
ŚiVaVaṃLa_38cd: uktaṃ vakronnataṃ tv asya & śubhaṃ pañcadaśāṅgulaiḥ
ŚiVaVaṃLa_39ab: vakrasyāntaḥsthitānāṃ tu & paṭṭikānāṃ tṛtīyakāt
ŚiVaVaṃLa_39cd: paṭṭikāpañcake pakṣe & dvitīyād eva ca kramāt
ŚiVaVaṃLa_40ab: trayodaśaṃ ca rudraś ca & nidhiś ca śubhadonnatam
ŚiVaVaṃLa_40cd: ābhyāṃ tu kuṭilordhvābhyāṃ & nipuṇair dṛṣṭalakṣaṇaiḥ
ŚiVaVaṃLa_41ab: kecid vakroccam ity āhus & tathā vaṃśaś ca dṛśyate
ŚiVaVaṃLa_41cd: stambhayor antare dve vā & trayaṃ vāṅkuram ati cet
ŚiVaVaṃLa_42ab: pūrvarandhrāparān netrā&ṅgulaṃ vārdhonam eva vā
ŚiVaVaṃLa_42cd: tyaktvāto vaṃśapuṣṭyātra & kuryād randhrāṇi pūrvavat
ŚiVaVaṃLa_43ab: punar apy evam ekaikāṃ & suṣirāliṃ ca kalpayet
ŚiVaVaṃLa_43cd: tayaiva gatvā svāviddhā & sambhaviṣyanti veṇavaḥ
ŚiVaVaṃLa_44ab: vakrāś cāyatamūlāgrai&kyāṅgulaiṣṭābhir hṛtāḥ
ŚiVaVaṃLa_44cd: dhvajādyayugayonyādyāṃ & dvijādikramataḥ śubhāḥ

||vaṃśavakraprakaraṇam||

Thursday, February 23, 2006

The 29 “Sanskrit” manuscripts of the John Rylands Library

The following is a list of the 29 Sanskrit, Prakrit, Hindi and Punjabi (and one Avestan) manuscripts [some illustrated] in the John Rylands University Library. I “think” I read through them in the very agreeable Reading Room on an afternoon in the summer of 1997. I understand there exists no published catalogue of these manuscripts yet, hence I adduce these hasty and incomplete notes...

MS number: 1 Hitopadeśa

MS number: 2 Antiqui sermonis Indici, qui Sanscrita... paradigms of Sansk. gramm. written out for Sir W. Jones'. Contains a Persian letter from Rāja Subhā Singh to the Emperor Aurangzeb on Hindu religion.

MS number: 3
Bhāgavata Purāṇa 1780AD. minutely written and illustrated.

MS number: 4 Tarkabhāṣābhāvaprakāśa, or Tarkasāra by RoveṭaVeṅkaṭabudha on the pramāna section of Cennaṃbhaṭṭa's work.

MS number: 5
Sarvasāratantra by Viṣṇucandra; Bengali script; Rosewood panels bearing the inscription Padmapurāṇa; on yellow burnished paper; four sections per folio. dated 1741AD.

MS number: 6
Rāmacaritmānas of Tulasī Dās with commentary; 18th cent fol. 1–141

MS number: 7 Bhāgavatapurāṇa; illustrated; 1650 AD.

MS number: 8 3 Hindi MSS: 1) Nāyikābheda by Śivanātha; 2) Sujana-hita-nibandha by Ānandaghana; 3) Kṛṣṇalīlāvatī by Somanātha

MS number: 9
Pañcaratnagītā: ie. Bhagavadgītā + Viṣṇusahasranāma + Bhīṣmastavarāja + Anusmṛti + Gajendramokṣa

MS number: 9
Bhagavadgītā illustrated.

MS number: 10 2 Punjabi Sikh texts: Dasama Pādśāh-kā granth; Vicitra-nāṭaka by Guru Govind 814 fol.

MS number: 11-14
Pṛthvīrāja Rāso; Cand's Hindi history of Rājā Pṛthvīrāja.

MS number: 15-17
Mahābhārata; books 1, 2, 3, 4, 13, 14.

MS number: 18 [1.] Bhagavadgītā; [2.] Devīmāhātmya from the Mārkāṇḍeya Purāṇa in 13 adhyāyas written in two cols.; profusely illustrated with miniatures in gilded frames, the first four illustrations are almost identical copies of each other in two columns; contains Kālī [6th instance right hand col]Left hand col. Bhagavadgītā; Right hand col. Devīmāhatmya, begins ...vajrakavacamātāmaṃtrasya ; half way through: iti bhagavatyā kīlakaṃ saṃpūrṇaṃ etc.

MS number: 19
Rāmacaritmānas of Tulasī Dās lithograph; 1854 AD.

MS number: 20 Mahāniśīthacūrṇī [a comm on the Jain canonical text Mahānisīha] 63 fol.

MS number: 21-24 Avestan: Videvdāt etc.

MS number: 25 Ṛgveda

MS number: 26a,b Nepalese Buddhist Tantric MS, neatly written, in two sections; numerous illustrations; contains an illustration of the sponsors of this text at end. Ruling Kings mentioned in colophon. 26a has 130 folios

MS number: 26a
Nepalese collection of Tantric Buddhist texts, gold on black paper: folios 1-82 Kāraṇḍavyūha, illustrated. begins: Khasaṃpattiṃ paraloke sukhavati.m prāpnuyāt || likheteyaṃ sayavatvarake śrītarumuramahāvihāre sikāmaguli an_[ṭha?]āvāhārapūrvvadiśe paṇḍacūkadra_nalipasthe vajradevyāḥ caranasevitamahāpātakulavajrācāryaśrīdhanamunidevena likhāyitam || || yā ḍṛṣṭaṃ pustakaṃ …
fol.2r
śrāvastyām viharati sma || jetavane anāthapiṇḍadasyārāme mahatā …
fol.82r
āryā śubhasaṃvat 803 bhādravamāse śuklapakṣe
fol.83r
oṃ namo bhagavatyai āryamahāpratisarāyaiḥ || pratisare namas[codd namos] tubhyaṃ sarvvasaṃpattidāyini[codd saṃpratidāyani] | śaṃkhakuṇḍa…
fol.84v [illustr. of Buddha with teaching mudrā]
fol.106v
āryamahāmāyūrī vaidyārājñī avinaṣṭā yakṣamukhān pratilabdhā sa[māptā]
fol.110r āryamahāśītavatīmahāvidyārājñī samāptaḥ ||
fol.113r āryamahāpratisarā, āryamahāsāhasrapramarddanī, āryamahāmāyūrī, āryamahāśītavatī, āryamahāmantrānusāriṇī etāni pañcavajrasūtrāṇi samāptāḥ
fol.113v svasti śrīmahārājādhirāja-parameśvara-bhaṭṭāraka-śrīśrī-JAYAPARTHIVENDRAMALLADEVA-Prabhu-Thākurasya vijayarājñadānapati…
fol.115-125r ārya aparimitāyusūtraṃ nāma mahāyānasūtraṃ parisamāptam ||
fol.125v-134r āryaSarvadūrgatipariśodhanarājasya tathāgatasya… samāptaḥ ||

MS number: 26b Gold lettering on black burnished paper [better calligraphy and illustr. than 26a] fol.1r in large elaborate rañjā characters [contains an illustration of blue Ādibuddha] begins: oṃ namo bhagavatyai āryāmahāsāhasramarddanyai vidyārājñai || evaṃ mayā śrutaṃ ekasmin samaye bhagavan rājagṛhe viharati sma || gṛdh[em r]akūṭe
fol.2r [illustr. of
Mahākāḷa] parvate dakṣiṇe pārśve buddhagocare ratnavṛkṣaprabhāse vaṇaṣaṇḍe mahatā bhikṣusamūhena[codd bhikṣasahena] sārddham[codd sāddham] arddhatrayodaśabhi[em r] bhikṣuśataiḥ | tadyathā āyuṣmatā ca śāriputreṇa | āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā ca mahākāśyapena | āyuṣmatā ca gayākāśyapena | āyuṣmatā ca nadīkāśyapena | āyuṣmatā corubilvākāśyapena | āyuṣmatā cā_takoṇḍinyena | āyuṣmatā ca mahākātyāyanena āyuṣmatā ca vartulena | āyuṣmatā ca vāṣyena | āyuṣmatā kauṣṭhitena | āyuṣmatā ca vāgīśena | āyuṣmatā ca svajitā āyuṣmatā ca subhūtinā | āyuṣmatā ca suvāhanā āyuṣmatā cāniruddhena āyuṣmatā ca revatena āyuṣmatā ca nadikena āyuṣmatā ca nandena āyuṣmatā ca | eva{ṃ}m pramukhair ardhatrayodaśabhi[em r] bhikṣuśataiḥ tasminn eva [codd tasmiśva] samaye bhagavān sabhikṣusaṅgho māgadhena rāṣṭryā' jātaśatruṇā vaidehīputreṇa sakṛto gurukṛto mānitaḥ pūjitasvaccitasvīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajo[em a]paskāreḥ tena khalu punaḥ samayena vaisālyān mahānagaryāṃ mahān bhūmicālo[']bhūd atra kṛtaṃ ca prādurbhūtam mahatī cākālavatāśanimahāmeyyāśvasamutthito deva ga_te guḍaguḍāyane | vidyta eva niśvaranti | deśadiśa evā_lībhūtāḥ tamo[']ndhakāra eva prādurbhūtaḥ | nakṣatrāṇi ca na bhāsa[em n]te | cand[r]asūryo na prabhavata.h | atha khalu bhagavann adrākṣī divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena | vaiśālyām mahānagaryām eteḍa[em dra?]padravāḥ prādurbhūtāḥ | āryakā[em a]tyāyanāvaiśālakāli_vānāyāgrāmāntaḥ purīsābhūtair adhiṣṭhitā[']bhisaśṛṣṭā | āryyākatyāyāgrāma_mārakāḥ | gaṇakamahāmātyā[']mātāpāṣadyadasīdāskarmakarapreṣyaparicārakābhūtair āviṣṭāḥ | samantata eva vaiśālījanapade yā bhikṣubhikṣuṇy upāsakopāsikā bhītatrastāḥ | saṃvignāḥ saṃhṛṣṭaromakūpajātāḍabdhamukhāḥ prakrandanto buddhadharmasaṅghān namasyanti | atikrāntavarṇṇaye ca brāhmaṇagṛhapatayo buddhaśāsanenābhiprasannā te cāryyakatyābrāhmaṇagṛhapatayo brāhmān namasyanti | ke cit punaḥ śatrum keci[l] lokayālān namasyanti | kecit puna mahesvaraṃ mānibhadraṃ pūrṇṇabhadra 'hārītītyandasūryagrahanakṣatraparvatavaraṣaṇḍāśadhīvṛkṣa na sarodgagakūpaḍagavaityasthānānyapi namasyanti | kathan nāmetasmād vayam eva rūpad rūpadravato bhayasthānāny ari[em avi?]mucyema iti | atha bhagavān tathā rūpamṛdvyabhisaṃskṛtena trisāhasramahāsāhasraloka fol.3v…
fol.38v [illustr. of Buddha with bhūmisparśamudrā]
fol.39r [illustr. of
Mahāsāhasramardinī?]
fol.90r
āryamahāmāyūrīvidyārājñīsarvārthasādhanīsamāpteti ||
fol.94v
āryamahāśītavatīnāmadheyā[codd nāmadhā] mahāvidyā mahānuśaṃsārakṣāsūtraṃ samāptaḥ ||
fol.118r
mahāvidyārāñjīmahāpratisarāyāḥ kalpaḥ samāptaḥ || athāto vidyādharasya rakṣāvidhānakalpaṃ vyākhyāmi |
fol.125r āryamahāpratisarāmahāvidyārājñīrakṣāvidhānakalpe vidyādharasyāyaṃ samāptaḥ
fol.130r mahārakṣāmahāmantrānusāriṇī nāma mahāyānasūtraṃ rakṣākalpaṃ samāptam
fol.130v [illustr. of supplicants worshipping a stūpa] āryamahāsāhasrapramarddanī, āryamahāmāyūrī, āryamahāśītavatī, āryamahāpratisarā, āryamahāmantrānusāranī mahā_rakṣāsūtram samāptam || ye dharmā… mahārājādhirājaparameśvara… śrīKāṣṭhāmaṇḍapamahānagare… mahārājādhirājavidagdhacūḍāmaṇiśrīśrīRājendraKavīndra-JAYAPRATĀPAMALLADEVA-PrabhuThakūrasye vija[ins ya?]rājñadānapatiyaṃglaraṃ ganatorake śrīKīrttipūrṇṇamahāvihārāvasthita
fol.131r …saṃvat 784 ādyaPhālguṇamāse śuklapakṣe

MS number: 28 1. Bhagavadgītāmālāmantra, 164 fol.; separate miniature of a lotus emerging from Viṣṇu's navel; 2. Extract from the Mahābhārata?

MS number: 29
two fragments 1. Puruṣasūkta ? a manual on daily ritual fols 2-9 2.