Friday, February 17, 2006

ग्रहमातृकाधारणी Grahamātṛkādhāraṇī

Folios 12 and 23 of a Grahamātṛkādhāraṇī Manuscript seen with an art dealer in London.

Marianna Kropf (2005:163 note 140) notes that of the over one hundred manuscripts of this text catalogued in the National archives of Kathmandu the earliest dated one (NGMPP E 1969/1) was written in N.S. 603 (=1492/3 A.D.) , the present two folios might have been written a bit earlier?

See also: Iconography of Grahamātṛka. In: Gail, Adalbert J. / Mevissen, Gerd J.R. / Salomon, Richard (eds.): Script and Image. Papers on Art and Epigraphy. Delhi: 65-98, pls. XVIII-XXIV. 2005.

[F12r] 2 muṃca 2 bhavābhave / havāhave / ugre ugratame / pūraya me sarvasatvānāṃ ca manorathāṃ samaye svāhā / oṃ svāhā / hūṃ svāhā / hrīṃḥ svāhā / dhūṃ svāhā / dhīḥ svāhā / padmadharāya māya svāhā / dhāraṇīsutāya svāhā / buddhāya svāhā / bṛhaspat{e}<a>ye svāhā / śukrāya have svāhā / ketave svāhā / buddhāya svāhā / vajradharāya svāhā / padmadharāya svāhā / trānāṃ svāhā / mama sarvasatvānāṃ ca sarvvā[o]padravānāṃ svāhā / sarvavide hūṃ phaṭ{a} svā<hā>

[F12v] mātṛkānāmadhāraṇī maṃtrapadāni sarvasiddhipadāni // yaś ca khalu punar vajrapāṇe{ṃ} kārṭhikaśuklasaptamīm ārabhya posathiko bhūtvā / yāvac caturdaśīṃ grahāṃ pūjayitvā rātryāṃ vācayeta dhārayeta / tasya na varṣāṇi mṛtyubhayaṃ na bhaviṣyati / ulkāpātaś ca <bhavi>ṣyati jātismara (em. jyoti#?) bhaviṣyati / sarvagrahapūjitāś ca bhaviṣyati / sarvagrahā[su]te grahāḥ sādhu 2 bhagavāṃn iti bhūtvā praṇamyāṃtarhito 'bhūvan{a}/ *


[F23r] śītāṃśave svāhā / oṃ raktāṃgakumārāya svāhā / oṃ bodhaya 2 svāhā / oṃ bhogāspadāya svā kṛṣṇavarṇāya svāhā / oṃ amṛtapriyāya svāhā / oṃ jyotiketave svāhā / imāni vayāni paṭhitasiddhāni bhavati / yathānukrameṇa varṇabhedena gandhamaṇḍalakaṃ kṛtvāni / tāmrādimṛtamaye suvarṇarūpyādibhājane arghan datvā aṣṭottaraśatavārānaḥ vajrayāṇe grahamātṛkā nāma dhāraṇī mantrapadāni saptavārān uccāraye

[F23v] grahāḥ ādityādaya utthāya bhagavaṃtaṃ śākyamunis tathāgataṃm arhataṃ samyaksaṃbuddhaṃ divaubhinipatya kṛtāṃjalipuṭo bhūtvā bhagavaṃtam evam āhuḥ // anugṛhī vayaṃ bhagavantaṃ tayattabhagavāṃtaṃ dharmaparyāyaṃ yena vayaṃ bhagavanasāmagrī bhūtvā dharmabhāṇasya rakṣāṃ kuryā parigrahaṃ paripālanaṃ śāṃtisvastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣāṇaṃ vibandhaṃ ca kuryāmaḥ // atha khalu bhagavān śākyamunis tathāgato grahāṇāṃ pūjāmaṃtrāś ca

No comments:

Post a Comment