Wednesday, March 1, 2006

Some notes to the M.A. Stein collection of Skt. MSS in the Bodleian Library, Oxford, Part 3

Some more of the same...

MS 197; Or.d.21(i)= ser. no. 42 Alaṅkārasarvasva of Ruyyaka with the Alaṅkāravimarśinī commentary of Jayaratha; bound in suede deerhide; ff. 38–144; ll. 24; akṣaras 25; country paper; Śāradā; 25.3*17.3cm; inscribed area 10.1* 18.5cm; rubrication; folios numered in bottom left of the rectos; sometimes substantial marginal notes and corrections secunda manu upto fol. 86r; interlinear Sanskrit paraphrase (chāyā) for Prakrit passages; the khaḍgabandha is illustrated in the left margin of fol. 60r Clauson records: “In Pt. Sāhibrām's handwriting. Purchased in 1894 from Śaṅkara Rājānaka [M.A.S.].” {Source ?}

Incipit fol. 38v:
se tad iha vāsam iyaṃ varākī śvaśrūr mamāndhabadirānanumūḍhapāntha || kā visamā devvagaī kim laddhojajaṇo guṇaggāhī kiṃ mukkhasukalantaṃ kiṃ duggejaṃ kholalou || pūrvatra mama nivāso dīyatām iti praśna uttarād unnīyate || uttaratra tu daivagatyādinigūḍhatvād asamastāvyamasakṛt praśnapūrvakam uttaraṃ nibaddham || 76 ||

Explicit fol. 144rl.18:
||87|| rājarāja iti bhūbhujām abhūd agraṇīr guṇigaṇāśrayaḥ param tāṃsatī sarasirājahaṃsatāmātanotkalighanāgame pi vaḥ || śaktādhikaśriyas tasya śrīśṛṅgāra iti śrutaḥ guṇātikrāntadhiṣaṇo mantriṇām agraṇīr abhūt || tadātmajanmā vaidagdhyabandhur jayarathābhidhaḥ vyadhād idam asāmānyaṃ śravaṇābharaṇaṃ satām || yan nāma kiñ cid iha samyag athānyathā vāmākṣādalaṅkṛtinayocitamateduktam vidveṣaroṣam apasārya budhaiḥ kṣaṇasya tatrāvadheyam iyataiva vayaṃ kṛtārthāḥ || pūrṇeyam fol. 144v: alaṅkāravimarśinī kṛtis tatrabhavato rājānakaśrīśṛṅgāraputrarājānakaśrījayarathasyeti śubham || || [Old Kashmirian?: kā pāye jayalābhakarmabalage trāṇārthamitragamoraṃ rārovipadoḥ paraṇakalahorāleyaśokāgamaḥ reyaṅge kalahapriyoṣaktagirau nāmo ripakṣe cirād ghorāye priyaraudhanānirapare sarvārthasampatsukham|| ] iti śrīrāmakṛtā praśnavidyeti sampradāyavidaḥ || śrīgurave namaḥ athālaṅkārasarvasva sūtrāṇīmāni likhyante|| ihārthapaunaruktyaṃ śabdapaunaruktyaṃ śabdārthapaunaruktyaṃ ceti trayaḥ paunaruktyaprakārāḥ || … ends with: adhyavasāye vyāpāraprādhānye utprekṣā ||20||

117; Or.d.21(ii)= ser. no. 49 Rasataraṅgiṇī of Bhānudatta; bound in suede deerhide; ff. 1–16, incomplete; ll. 25; akṣaras 25; country paper; Śāradā; 23.7*16.2cm; inscribed area 12.25* 18.5cm; deletions with yellow gouache; folios numered in bottom left of the rectos: “1–7 śrī° 1–16”; sometimes substantial marginal notes and corrections secunda manu up to fol. 86r; marginal notes and corrections.

Incipit fol. 1r:
svasti ||śrīgaṇeśāya namaḥ oṃ namo bhagavate vāsudevāya || || oṃ lakṣmīm ālokya lubhyan nigamam upahasaṅ śocayan yajñajantūn kṣatraṃ śoṇākṣi paśyan samiti daśamukhaṃ vīkṣya romāñcamañcan [/] hṛtvā haiyaṅgavīnaṃ cakitam apasaran mleccharaktair digantān siñcan dantena bhūmiṃ tilam iva tulayan pātu māṃ pītavāsāḥ || || bhāratyāḥ śāstrakāntāraśrāntāyāś śaityakāriṇī kriyate bhānunā bhūrirasā rasataraṅgiṇī || || vāṇī kamalinī bhānor eṣā rasataraṅgiṇy haṃsāx kṛtadhiyas tatra yuktam atra pratīyatām ||

Explicit fol. 16r: nāṭye ca sarve rasā ānandabhūpā(\mg rūpā) adbhutākhyāḥ paraniṣṭhā eveti / cittavṛttir dvidhā pravṛttir nivṛttiś ca / nivṛttau yathā śāntirasas tathā pravṛttau māyārasa iti pratibhāti / ekatra rasotpattir aparatra neti vaktum aśakyatvāt / na ca sa ratir eva sa kasyāstu vyabhicārī / na śrṅgārasya/ tadvairiṇo bībhatsasyāpi tatra sattvāt / ata eva bībhatsasyāpi na hāsyasya tadvairiṇax karuṇasya tatra sattvāt / ata eva na k{ā}aruṇasyāpi / na raudrasya / tadvairiṇo [']dbhutasyāpi tatra sattvāt /

MS 256; Or.c.6; ser. no. 92 Samayamātṛkāṭīka of Govinda Kaul [NB: CODEX UNICUS, AUTOGRAPH]; bound in suede deerhide; ff. 1–25, complete autograph; ll. 47; akṣaras 37; lined European paper; Devanāgarī; 33*21.5cm; inscribed area 29* 14.5cm; deletions with yellow gouache; folios numered in top right of the versos; reworked and corrected with red and blue coloured pencil, and ink; marginal notes and corrections on the spine the commentary is erroneously styled: “samayamātṛkāvyākhyā”; Composed by Govinda Kaul at the request of M.A.Stein

Incipit fol. 1r: samayamātṛkāṭīkā pratha° sama° oṃ śrīgaṇeśāya namaḥ ||
anaṅgavātalāstreṇa jitā yena jagattrayī /
vicitraśaktaye tasmai namaḥ kusumadhanvane ||1||
yasyā durdhara+ghora+vaktra+kuhare viśvakṣaye lakṣyate,
kṣubdhābdhāv iva lola+bāla+śapharī kutrāpi lokatrayī /
tām ajñāta+viśāla+kāla+kalanāṃ tais taiḥ purāṇair api,
prauḍhāṃ dehi+samūha+mohana+mayīṃ kālīṃ karālāṃ numaḥ ||2||
kṣemendreṇa rahasyārthamantratantropayoginī /
kriyate vārarāmāṇām iyaṃ samayamātṛkā ||3||

\mg{anaṅgeti} tasmai kāmadevāya namo [']stu, yena kāmena puṣpamayadhanuṣāpi sarbam eva jagattritayaṃ mūrtirahitonmattāstreṇaiva mohayitvā jitam asti, yat sa svayam apy anaṅgas tathā pauṣpadhanurdhārako [']pi sann aṅgarahitāstreṇa ca jayakṛd ity etad eva tasya vicitraśaktimattvam / puṣpadhanuṣo [']ṅgarahitāstreṇa jayakarmeti virodhābhāso py atra dyotyate ||1||

{yasyā iti}, yā kālī devī jagattrayakalayitrī vikarālarūpā ca tathā tais taiḥ pracīnair vṛddhatamaih purāṇādivedibhir apy aviditadīrghakālasaṅkhyā, yā ca caturvidhajīvagaṇasammohanamayamāyāśaktirūpā, ata eva cirantanā tām eva kālīṃ vayaṃ stumaḥ, pralayakāle yasyā dussahe kaṭhine ca mukharandhre lokatritayaṃ kvāpy alakṣitapradeśe sthitam upalakṣyate, yathā vātādinā kṣobhaṃ prāpte samudre [']tilolo [']lpo mīno dṛśyate, tadvad eva jagattrayī kālīmukhe / etena tasyāḥ kālyāś cicchaktimayatvaṃ māyāśaktirūpatvaṃ coktaṃ sphuṭībhavati ||2||

{kṣemendreṇeti}, vāreṇa kāmijanān rañjayanti yās tā vāraramā vārastriyas tāsāṃ rahasyasthānīyo yo [']rthas tasyaiva ca yo mantro maṃtravadguhyatamo bhāvas tathā tāsāṃ yad vai tantraṃ siddhāntaḥ, tantraṃ pradhāne siddhānte ity amaras tayor mantratantrayor upayuktatamaiṣā samayamātṛkā samayamātṛkākhyaṃ kāvyaṃ kṣemendreṇa kavinā kriyate / samaya ācāras tathā siddhāntaś ca samayāḥ śapathācārakālasiddhāntasaṃvida ity amarokteḥ/ veśyācārasiddhāntayor mātṛkā mātaiva mātṛkā mātṛvad utpādayitrī, asmin kāvye veśyācārasiddhāntau kathitau bhavata iti kaver abhiprāyaḥ ||3||}

Explicit fol. 25v: sālaṅkāratayā, bahuvidhopamādyalaṅkāratayā, atha vā nānāvidhabhūṣaṇavattayā / vibhaktiruciracchāyā, vibhaktibhiḥ syādivibhaktibhiḥ saptabhiḥ sundarapadaśobh athavā viśiṣṭabhaṅgibhiḥ, sundarakāntih/ viśeṣāśrayā viśeṣānām arthabhedānām āśrayabhūtā/ pakṣe viśeṣasya tilakasyāśrayā / satilaketyarthaḥ / vakrā, vakroktisahitā, pakṣe kuṭilasvabhāvā/ sādararacarvaṇā, ādarayutārthādisvādā/ pakṣe ādarayutasambhogāsvādā/ rasavatī śṛṅgārādinavarasayutā, pakṣe \mg{kāmi}rāgayutā/ mugdhārthalubdhā/ sundarārthaprāptā, pakṣe ramaṇīyadhanaprāptā, āścaryocitacarvaṇa āścāryarasena yogyārthāsvādā|| āścāryakāry ucitasaṃbhogāsvādā [vā]/ navanavāsvādapramodārcitā/… satpakṣāḥ sadvargāḥ śobhanasahāyāḥ vāteṣāṃ rakṣaṇasamartham ||4|| || saṃvat vikramādityasya 1955 īśāsaṃvat 1898 bhādraśudi dvādaśyāṃ tathā āgustamāsasyāṣṭaviṃśe ravivāsare samāptīkṛtaiṣā samayamātṛkāvyākhyā ||eṣā ca śrīḍakṭaraSṭainsāhivarānujñayā sampāditā kāśmīrikapaṇḍitaGovindakaulena ciraṃ nayanotsavakāriṇī bobhūyāc chrīḍakṭar Sṭainsāhibavarasyeti bhadram||


MS 86; Or.d.14(i)= ser. no. 231 Naubandhanayātrā attributed to the Ādipurāṇa; bound in tooled red leather; ff. 1–16; ll. 10; akṣaras 34; country paper; Śāradā; 23.7*16.2cm;%not done inscribed area 12.25* 18.5cm;%not done folios numered in top left of the rectos: “nauba° 1–16”; marginal corrections propria and secunda manu; fol. 9r bears an illegible, diamond-shaped blue stamp; completed in the saptarṣi era year `53, for the benefit of Succanda; written by Somaharerāma.

Incipit fol. 1r: oṃ śrīgaṇeśāya namaḥ śrīkṛṣṇāya namaḥ śrīsanatkumāra uvāca oṃ śṛṇu mukhyam hi bhavato naubandhaṃ puṇyam uttamaṃ dakṣiṇasyām diśi ca tad vicchitraṃ candrabhāgayā rāṣṭre [']mbareṇa vicchitraṃ paścimāyāṃ tathā diśi …

Explicit fol. 16r: vāsudevaś ca bhagavān nityaṃ sannihitaḥ sthitaḥ tatra tau pūjayitvā tu gosahasraphalaṃ labhet || iti śrī ādipurāṇe naubandhanayātrā samāptā \mg{saṃvat saptarṣi 5[3]} likhyate somaharerāmena rājāna[sukca]ndasyārtham

MS 194; Or.d.14(ii)= ser. no. 320} Harṣeśvaramāhātmyaṃ; bound in tooled red leather; ff. 1–7; ll. 11–12; akṣaras 35; country paper; Śāradā; 23.7*16.2cm; inscribed area 12.25* 18.5cm; folios numered in top left of the rectos: “ha° 1–6”; rubrication; corrected with yellow gouache; marginal corrections and numbering secunda manu;

Incipit fol. 1r: oṃ śrīgaṇeśāya namaḥ || śaunakādaya ūcuḥ || harṣeśvarasya māhātymaṃ munīnāṃ karṇapāvanam kathayā[m]y asametānāṃ bhuktimuktipradāyakam ||\mg{1}|| śṛṇvantu ṛṣayaḥ sarve purāpadmabhavoditam / tīrthārājaṃ samākhyātaṃ dhāmatac ch{i}aśimāulinaḥ \mg{1} harṣeśvareti vikhyātaṃ triṣu lokeṣu sa[ṃ]jñayā yaṃ dṛṣṭvā labhate lokaṃ śāmbhavaṃ bhavavarjitam \mg{2} …

Explicit fol. 7v: tasmāt sarvaprayatnena samadhītaṃ munīśvarāḥ mayāpi kathaṃ bhaktyā bhavadbhir avadhāryatām \mg{122} tīrthāṭanakaraṇapuṇyavidhiś ca sarvavedādipāṭhavibhavo prabhavo [']pi dharmaḥ naivarṣayo bhuvi tulām upayānti samyā(ag) harṣeśvarasya caraṇāmbujapūjanena || \mg{123} || || iti śrīharṣeśvaramāhātmyaṃ sampūrṇam śubham tat sat


MS 195; Or.d.14(iii)= ser. no. 321} Harṣeśvaramāhātmyaṃ; bound in tooled red leather; ff. 1–14; ll. 11; akṣaras 27; country paper; Śāradā; 23.7*16.2cm;%not done inscribed area 12.25* 18.5cm; folios numered in lower left of the rectos: “harṣe ma° 1–12”; rubrication; although laid out in pothi-format, the rectos are not inscribed in reverse so that the reader needs to turn the folios left to right; on fol. 13r: “This Manuscript was bought by me from a Purohita of Khûnamûsha (Kunmuh), October 1889. M.A. Stein”; table of contents on fol. 14r: harṣeśvaramāhātmyaṃ, harṣeśvaramāhātmyaṃ, naubandhanamāhātmyam ādipurāṇe; Written by Rāmacandra.

Incipit fol. 1r:
oṃ namo vighnahartre oṃ śrīharṣeśvarabhairavāya namaḥ oṃ viśvaprakāśakaṃ jyotir avā[ṅ]manasagocaraṃ yaj jāgarti namas tasmai ci*sāya svayambhuve ekadā tīrthayātrāyāṃ ṛṣayaḥ śaunakādaya himavanmaṇḍale ramye nānātīrthaupaśobhite śrīśāradāpadāmbhoja rajaḥpātrapavitrite satīsarasyasaṃgamya muniṃ satyavatī svatam yogīśvaraṃ praṇamyedaṃ papracchaḥ paramādṛtaḥ || ṛṣayaḥ ūcuḥ || bhagavaṃs tvaṃ muniśreṣṭha yogināṃ paramo vittaḥ yena traikālikaṃ jñānaṃ putrakam iva dṛṣyate /…

Explicit fol. 13v: tasmāt mayā prayatnena samadhītaṃ munīśvaraḥ mayāpi kathaṃ bhaktyā bhavadbhir avadhāryatām tīrthāṭave karaṇapuṇyavidhiś ca sarve vedādipāṭhavibhavaprabhavo [']pi dharmāḥ naivarṣayo bhuvi tulām upayāyānti samyag harṣeśvarasya caraṇāmbujapūjanena || || || iti śrīharṣeśvaramāhātmyaṃ samāptam || saṃ [8]8, vaiśuti 2 guru, samāptaṃ rāmacandra likhyate (sic).

No comments:

Post a Comment