Thursday, March 2, 2006

Some notes to the M.A. Stein collection of Skt. MSS in the Bodleian Library, Oxford, Part 4

These are all of the updates I have to the Clauson list for now (see: Clauson, Gerard L. M., Catalogue of the Stein Collection of Sanskrit MSS. from Kashmir. Journal of the Royal Asiatic Society. 587–627.). See also this by Gyula Wojtilla, he mentions three notebooks of MSS notes kept in the Library of the Hungarian Academy of Sciences (A 24)...
MS 118; Or.d.22(i)= ser. no. 50}
Rasamañjarī of Bhānudatta; bound in suede; Ff. 1–9; Ll. 18; akṣaras 45; Country paper; Small Jaina Nandināgarī; 25.2×11.3 cm; Inscribed area 8.7× 19 cm; Folios numered in lower right of the rectos: “1–6”; Dated saṃvat 1718 māghasudi day 2; rubrication of verse numbering, punctuation (marking granthas?) and left and right borders; central diamond-shaped ornamental space in the middle of the folios a few marginal corrections and annotations in Śāradā and Devanāgarī; Begins with a Jaina ornamental symbol (Check); Damaged edges of some folios have been repaired, occasionally this has obscured marginal annotation.

Maṅgala verses on cover: hālī nālī bāladīḥ pa ākṣyālaṃ gopālaḥ etāṃ vajharīṣyākaroḥ maṃkatabatu bīḍāla || 1|| hasyamāne pi hṛdaye mṛgākṣāmadanāgninā snehas tathaiva yat tasthau tadāścaryam ivābhavat || tasyāḥ māhitaṃsavībhiḥ parittāpopaśamāya yad yad aṃge avṛtapratikāralajjayeva kṣaṇato mlānim upaiti tannadasthāḥ // bibhraddakṣiṇa[hasta]padmayugale daṃtākṣasūtre śubhe vāme modakapūrṇapātraparabhūnāgopavītitridṛk śrīmānsiṃhayugāsanaḥ śrutiyuge śaṃkhau vahanmaulimāndiśyādīśvaraputra eṣa bhagavāṃl laṃbodaraḥ śarmanaḥ //

Incipit fol. 1r: ||oṃ hrīṃ namaḥ|| ātmīyaṃ caraṇaṃ dadhātipurato nimnonnatāyāṃ bhuvi | svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṃkayā | talpe kiṃ ca ṃrgan vacā viracite nidrātibhāgair nijaiḥ|| raṃtaḥ premarasālasaḥ priyatamām aṃge dadhāno haraḥ ||1|| vidvatkulamanobhṛṅga|rasavyāsaṃgahetave| eṣā prakāśyate śrīma|dBānunā Rasamaṃjarī ||1||

Explicit fol. 9r: The text contioues into the (damaged) left margin where the colophon is added in red ink:… karī maṃjarī | 38 … śrīmadBhānuda … [tt]ena prakāśitā Ra … [samaṃ]jarī samāptim itā … saṃkhyā 460 || … [saṃva]t 1718 varṣe mā … [ghaśu]di 2 divase li … [khita]m idaṃ pustakaṃ | … [tr]ī pustake dṛṣṭaṃ | … śaṃ liṣittaṃ mayā … yadi śuddham aśuddhaṃ vā mama doṣo na dīyate |1|| leṣakapāṭhakayoḥ śubhaṃ bhavatuḥ || liṣitaṃ paropakārāyaḥ || śrīrastuḥ || kalyāṇam astuḥ || śubhaṃ bhavatuḥ || śrīḥ || chaḥ|| ||


***

MS 145; Or.d.22(ii)= ser. no. 51 Vāgbhaṭālaṅkāra of Vāgbhaṭa; bound in suede; Ff. 1–3; Ll. 17; Akṣaras 60; “Old paper”; Small Jaina Nandināgarī, on the first lines the scribe has utilised the additional space available to him by adding a horizontal flourish to medial i-ligatures. 24.7×10.9 cm; Inscribed area 8.5× 21.5 cm; Folio numering may have been present but is now lost as the folios have been “repaired” and cut; Rubrication of verse numbering, punctuation and left and right borders; Diamond-shaped ornamental space left of centre in the middle of the folios; a few marginal corrections and annotations in Śāradā and Devanāgarī; Begins with a Jaina ornamental symbol (Check); Damaged edges of some folios have been repaired, this has obscured som eof the marginal annotation; After the colophon on folio 3v are added sketches of a padmabandha and a chattrabandha.

Incipit fol. 1v: ||śrīsarasvatyai namaḥ|| śriyaṃ diśatu vo devaḥ śrīnābheyajinaḥ sadā| mokṣamargaṃ satāṃ vrūte yad āgamapadāvalī |1 sādhuśabdārthasaṃdarbhaṃ guṇālaṃkārabhūṣitaṃ | sphuṭarītirasopetaṃ kāvyaṃ kurvvīta kīrttaye || 2 pratibhākaraṇaṃ tasya vyutpattis tu vibhūṣaṇaṃ | bhṛśotpattikṛd abhyāsa ityādikavisaṃkathā | 3

fol. 1r ends at pariccheda 2.26: vākyeṣv arthaṃ na badhnīyād viśiṣṭaṃ kāraṇaṃ vinā \mg{27} || praveśe caitrasya sphuṭakuṭajarājjī{\ill\ill\ill\ill\ill}caṃḍemā

fol. [2]v begins at 4.126: … tatas tataḥ || nirddhāryate yathāśakti tatsāram iti kathyate | 126

Explicit fol. 3v: doṣair ujjhitam āśritaṃ guṇagaṇaiś cetacamatkāriṇaṃ nānālaṅkṛtibhiḥ parītamatito rītyā sphuraṃtyā satāṃ || tauste… gataṃ navarāserākalpakālaṃ kaviḥ sraṣṭāro rocayaṃtu kāvyapuruṣaṃ sārasvatadhyāyinaḥ || 32 iti śrīVāgbhaṭālaṅkāre pañcamaḥ paricchedaḥ samāptaḥ || || cha|| śubhaṃ bhavatu || 5||

Scribbled Devanāgarī notes on fol. 3r: ×u×labhedasthūlasthūlā… sūkṣmasthūla 4 sūkṣma 5 sūkṣmasūkṣma 6 yi×ch[i]lāsaṃtaḥ svayam eva na saṃ[vātu]… sthūlā bhūparvvatādayaḥ 1 ye tu ×lāsaṃtaḥ tat kṣaṇe devasaṃdhānaisvayam eva samarthās te sthalā/ sarppis tailajalādayaḥ 2 ye tu hastenodā… nagaṃ tu aśakyās te sthalasūkṣmā chāmānapādaya 3 ye punar locanaviṣayā na bhavaṃti te sūkṣmasthūlā[ś ca]turiṃdriyaviṣayāḥ 4 ye ti kṣaṇādikarmmavargraṇāyogyās te sūkṣmā iṃdriya×××viṣayāḥ 5 ye cālpaṃtasūkṣmatvena karmmavargraṇātītās te sūkṣmasūkṣmā [va]rgraṇātītebhyo tyaṃtasūkṣmā dvy{u}aṇukaskaṃdhaparyaṃtā iti ×tātparyaṃ //6 puḍhavījalaṃvachāyācaturiṃdriyabisayakammapātugrākadā chabbheyāpogalā hoṃti/1// (+9 more lines legible but crossed out)


***

MS 81; Or.d.13(i); ser. no. 62 Nītipaddhati (=Darpadalana of Kṣemendra); bound in tooled red leather; ff. 20; ll. 26; akṣaras 23; 19th cent. laid paper; Śāradā; 24.8×20.4cm; inscribed area 11.7× 14.4cm; Complete; rubrication; folios numered in lower left of the rectos: “nī° pa° 1–19, lacunae marked with dashes; deletions with yellow gouache; Signed: “M.A.Stein”. Added note: “Manuskript r, enthält Kṣemendras Nītipaddhati und das Tantrākhyāyikha. Le[xische] I××tu sind g×××× und flüchtig unmittelbar ××× Ms. z kopiert.”

Incipit fol. 1v: oṃ śrīgaṇeśāya namaḥ || oṃ praśāntāśeṣavighnāya darpasarpāpamarṣaṇāt namaś ca sanidhānāya svaprakāśavikāsine saṃsāravyatirekāya hṛtotsekāya cetas{e}aḥ praśamāmṛtasekāya vivekāya namo namaḥ kṣemendra<ḥ> suhṛdāṃ prītyā darpadoṣacikitsakaḥ svāsthyāya kurute yatnaṃ madhurais sūktibheṣajaiḥ kulaṃ vittaṃ śrutaṃ rūpaṃ śauryaṃ dānaṃ tapas tathā prādhānyena manuṣyāṇāṃ saptaite mṛtyuhetavaḥ

Explicit fol. 20v: praśānto ntastṛṣṇāviṣamaparitāpaḥ śamajalair aśoṣas santoṣāmṛtavirasayānena vapuṣaḥ asaṅgas sambhogaḥ kamaladalakīlālakulayā bhavāraṇye puṃsāṃ parahitam udāraṃ mukhatamaḥ || iti nītipaddhatau tapovicāras samāptaḥ || 7|| sampūrṇo yaṃ nītipaddhatiḥ ||śubham|| ||


***

MS 87; Or.d.13(ii); ser. no. 117 Tantrākhyāyikā; bound in tooled red leather; ff. 20; ll. 26; akṣaras 23; “country paper”, some folios were repaired before use; Śāradā; 24.8×20.4cm; inscribed area 11.7× 14.4cm; Complete; rubrication; folios numered in lower left of the rectos: ta° ntrā° pra° 20–73”, a gap of approximately 24 lines between at fol. 65; from fol. 70 onwards the text becomes increasingly fragmentary; lacunae marked with dashes; deletions with yellow gouache; This MS is a continuation of MS 81 by the same scribe Signed: “M.A.Stein”.

Incipit fol. 20r: oṃ namo vighnahartre oṃ namaḥ sarasvatyai || oṃ yatrāniśaṃ madhukarīva mahatī niṣaṇṇāyandavanasya madhuraḥ paramaṃ nidhānam tad brahmaṇas sakalamaṇḍalapuṇḍarīkaṃ pāyād anantavapuṣaḥ phaṇimaṇḍalaṃ vaḥ

fol. 21v: ata idam ārabhyate mitrabhedaṃ nāma prathamaṃ tantraṃ

Explicit fol. 73v: —navalokayan gardabhānām eva sakāśaṃ gataḥ—nā siṃhobhihitaḥ kiṃ tam eva lokaṃ prakrāmatha mi—nakramantatulyavyomamāka


***

MS 141; Or.d. 9(i); ser. no. xviii Laugākṣiśikṣā; bound in tooled red leather; ff. 47; ll. 8; akṣaras 12; “country paper”; Śāradā; 24.8×20.4cm; inscribed area 11.7× 14.4cm; Complete; Folios numered in lower left of the rectos: “lau° śi° 1–47”, Lacunae in the scribe's exemplar are marked with dashes, a large gap between folios 5r and 7v is present as a blank folio 6 with a few dashes; Begins with a verse listing the seven Kula mountains (=Mahābhārata Bhīṣmaparvan 6.10.10) and another the six darśanas.

Incipit fol. 1r: oṃ svasti śrīgaṇeśāya namaḥ // mahendro malayas sahyaś śuktimān vṛkṣaparvataḥ vindhyaś ca pāriyātraś ca saptaite kulaparvatāḥ / vedavaiṣṇavabauddhārhacchaivasauravibhedataḥ ṣaḍdarśanam iti khyātaṃ munibhir jñānakovidaiḥ || || oṃ svayambhuve namaskṛtvā brahmaṇe vedamūrtaye vedebhyo devatābhyaś ca mantrakṛdbhyas tathaiva ca ārṣaṃ cchando daivataṃ ca viniyogaṃ tathaiva ca pravakṣyāmy anupūrveṇa kṛtsnaṃ cārāyaṇīyake āyur yaśo dhanaṃ putrāḥ puṇyaṃ svargas tathaiva ca prāpyate sarvam etena yathāvad viditena tu / avidvān brāhmaṇaś caiva ṛtvigbhyo yājya eva ca / kuryāt kārayate yajñaṃ karmamātreṇa kevalam / cchandasāṃ yā tayā matvā pāpīyāñ jāyate tu saḥ /

Explicit fol. 47: avyahāreṇa vāyuḥ praṣemety etad vyavadhānād vyātyādiśeṣaḥ proktam ādiloposto jagmur upadhāyālope tv antālope gataṃ bhaved vai upadhādhikārirājeti yāmilupte kṣaratyacodvivarṇalopejyotir ādiviparyaye ca stokādyantaviparyaye gurvyā paryaughaḥpuruṣānadanāyety ekasmād dhecakānagarbham iti dvayor ekam / nāmavadākhyānaṃ vibhakṣyamaraṇā vibhaktiviparyayo hṛtsu ślokaiḥ || || udāharaṇaṃpañcamī || \ślo 27 samāptam iti || ||


***

MS 62; Or.d. 9(ii); ser. no. xvii Cāṇakyaśikṣā; bound in tooled red leather; ff. 99; ll. 8; akṣaras 12; “country paper”; Śāradā; 24.8×20.4cm; inscribed area 11.7× 14.4cm; Complete; Rubricated; Folios numered in lower left of the rectos: “cā° śi° 1–98”, Marginal additions.

Incipit fol. 1r: oṃ namaś sarasvatyai || oṃ atha ṛgvedāśrāye śākalyamatena sūtrapratīka-ṛksaṅkhyā-ṛṣidaivatacchandāṃsy anukramiṣyāmo yathopadeśaṃ <ca> nahyatejjñānamṛte śrautas sā tu karmaprasiddhir mantrāṇāṃ brahmaṇārṣeyacchandodaivavidyā<paṭha>nāpyāpanābhyāṃ

Explicit fol. 47: avyahāreṇa vāyuḥ praṣemety etad vyavadhānād vyātyādiśeṣaḥ proktam ādiloposto jagmur upadhāyālope tv antālope gataṃ bhaved vai upadhādhikārirājeti yāmilupte kṣaratyacodvivarṇalopejyotir ādiviparyaye ca stokādyantaviparyaye gurvyā paryaughaḥpuruṣānadanāyety ekasmād dhecakānagarbham iti dvayor ekam / nāmavadākhyānaṃ vibhakṣyamaraṇā vibhaktiviparyayo hṛtsu ślokaiḥ || || udāharaṇaṃpañcamī || \ślo 27 samāptam iti || ||

No comments:

Post a Comment