Tuesday, January 3, 2006

Puraścaraṇacandrikā of Devendrāśramaḥ (Fol. 1–2)

पुरश्चरणचन्द्रिका of Devendrāśrama,
Manuscript details NGMPP A42/5.
(typed in by S.D.Vasudeva)


Scribal benediction
1 (Fol. 1b) śrīGaṇeśāya namaḥ || śrīBhavānyai namaḥ ||

• Homage to the illustrious Gaṇeśa! Homage to the illustrious Bhavānī!

Benediction, author and title
1 praṇamya Jānakīnāthaṃ & Devendrāśramadhīmatā
kriyate mantratantrāṇāṃ & Puraścaraṇacandrikā

After bowing to Rāma, the learned Devendrāśrama composes the “Moonlight on Preparatory Ritual” of the mantra-systems.

2 aśeṣaśāstrāsvadhipāradṛśvā & vi<śe>ṣato māntrikacakravartī |
upāsakānāṃ hitahetubhūtāṃ & puraskriyāṃ yo viṣadīkaroti ||

The meter is upajāti.

3 santy eva mantraśāstre bahulabandhās tathāpi suviśeṣaiḥ
sarvopāsakasiddher & hetutayā candrikā jayati
4 kvāgamasyāpi gambhīro & mārgo ’haṃ kvātimandadhīḥ
kathañ cit samtariṣyāmi & sādhakādṛṣṭasetunā

Content listing
1 mantraṃ yo vedaśūnyādyakhilam api viśeṣoditaṃ jātaṃ &
tattatpīṭhasya śaktīr nnavayajanamanuṃ yogapīṭhasya mantraṃ |
tattaddevasya pūjyāvaraṇam atha japasyāpi kalpoktasaṃkhyāṃ &
homadravyañ ca tasyākhilayajanavidhiṃ jñātum atrādhikāraḥ ||

2 saukaryeṇa prabuddhyartham & uddeśānādito dhruve
gurubhaktiṃ puraskṛtya & sapramāṇaṃ prayojanam
3 sthānaṃ bha[ktya]ṃ tathācāra & āsanaṃ japamālikā
japo mudrās tathā kīlā&ropo gurvādivandanam (Fol. 2a)
4 bhūtaśuddhis tathā prāṇa&pratiṣṭhā mātṛkāsthitiḥ
prāṇāyāmas tathā pīṭha&nyāso mūlamanos tathā
5 antaryāgas tathā cātma&pūjā śaṃkhasya saṃskṛtiḥ
vāstupūjā ca saṃkṣepāt & pūjanaṃ ca puraskriyā
6 siddhyupāya upodghātaḥ & kuṇḍānāṃ karalakṣaṇam
bhuvaḥ sāmyaṃ tataḥ prācī&jñānaṃ maṇḍapalakṣaṇam
7 saprapañcasya kuṇḍasya & lakṣaṇaṃ sruksruvor vidhiḥ
homasya tarpaṇasyāpi & mārjanasyātra kīrtyate

[mg: brāhmaṇāradhanaṃ caiva & athoddeśyam ihocyate]

Worship of the guru
1 prātaḥ śirasi śukle ’bje & dvinetraṃ dvibhujaṃ guruṃ
varābhayayutaṃ yutaṃ śāntaṃ & smare<t> tannāmapūrvakam
2 namo ’stu gurave tasmā{d} & iṣṭadevasvarūpiṇe
yasya vāgamṛtaṃ hanti & viṣaṃ saṃsārasaṃjñakam
3 gurur brahmā gurur viṣṇur & gurur devo maheśvaraḥ
gurur eva paraṃ brahma & tasmād ādau tam arcayet
4 prasanne tu gurau sarva&siddhir uktā manīṣibhiḥ
yathā śivas tathā vidyā & yathā vidyā tathā guruḥ
5 guruṇā darśite tattve & tatkṣaṇāt tanmayo bhavet
gurau sannihite yas tu & pūjayed agrato nataṃ
6 sa durgatim avāpnoti & pū (Fol. 2b)

No comments:

Post a Comment