Tuesday, January 10, 2006

हंससारः (Haṃsasāra[samuccaya])

Haṃsasāra(samuccaya)
BHU C 4244, (C 4242–4257) fol. 68v–73r
typed by Somadeva Vasudeva 6/Jan/2006
from a handwritten transcript (\T) prepared by AGJS Sanderson

{x} = delete “x”
[x] = the reading “x” is uncertain
<x> = “x” is supplied by ed.

%Benediction
oṃ namaḥ śivāya saśivāya śivadāya namo namaḥ /
oṃ namaḥ paramātmane / oṃ namo vighnahartre /

%Scribal comment
atha haṃsasāraṃ likhyate //

%devy uvāca
Haṃsasāra1ab: śrutaṃ deva mayā pūrva{ṃ}m & amalaṃ haṃsayāmalam
Haṃsasāra1cd: punar hi śrotum icchāmi & sārāt sārataraṃ param
Haṃsasāra2ab: yat purā kathitaṃ deva & sūcitaṃ na prakāśitam
Haṃsasāra2cd: vada me vastusadbhāvaṃ & prasādaṃ kuru śūlabhṛt

%[note b: “Written in red ink and therefore illegible in my copy?”]
%probably:
bhairava uvāca
Haṃsasāra3ab: sādhu sādhu mahāprājñe & sarvasattvārthabodhini
Haṃsasāra3cd: tad arthaṃ saṃpravakṣyāmi & tava snehān maheśvari
Haṃsasāra4ab: durlabhaṃ sarvadevānāṃ & yoginīnāṃ tathaiva ca
Haṃsasāra4cd: yo ’sau śānto ’vyayo devaḥ
\var{’vyayo\lem \emV; hyayo \T} & śaktyādhāro hy avigrahaḥ
Haṃsasāra5ab: jīvabhūtaḥ sadā tiṣṭhed & vāmadakṣiṇamadhyagaḥ
Haṃsasāra5cd: sa caiṣa paramo haṃsaḥ & sa vai devaḥ sanātanaḥ
Haṃsasāra6ab: sa brahmā sa ca vai rudra & īśvaro viṣṇur eva ca
Haṃsasāra6cd: sadāśivaf paraṃ dhāma & tārakaṃ brahma eva ca
Haṃsasāra7ab: vārāṇasyāṃ tu deveśi & svakaṃ mārgaṃ prakāśitam
Haṃsasāra7cd: ajñā[n]aṃ caiva tat kṣetraṃ & jñāninām apratiṣṭhitam
\var{apratiṣṭhitam\lem \emS; aprataḥsthitam \T} %em: ajñātaṃ?
Haṃsasāra8ab: lakṣaṇaṃ tasya vakṣyāmi & yena jñāsyanti sādhakāḥ
Haṃsasāra8cd: gurvavasthāgamaḥ so ’pi
\var{so ’pi\lem \emS; so ’hi \T} & dṛśyate na tu lakṣyate
Haṃsasāra9ab: sa paraḥ sarvato hy ātmā & caṇḍālatve vyavasthitaḥ
%Cf. Buddhist caṇḍālī = kuṇḍalinī?
Haṃsasāra9cd: sā bāhyābhyantarastho ’pi & spandate sarvadehinām
Haṃsasāra10ab: nityoditaḥ svaniṣṭhaś ca\var{svaniṣṭhaś\lem \emS; ca niṣṭhaś \T} & anādinidhaneśvaraḥ
\var{anādinidhaneśvaraḥ\lem \emS; anādinnidhaneśvaraḥ \T}
Haṃsasāra10cd: avyakto vyaktarūpaś ca & agrāhyaś ca calācalaḥ
Haṃsasāra11ab: bhāvagrāhyas sa cinmātraś & caitanyāsusthitaḥ [sthitaḥ]
Haṃsasāra11cd: tejorūpī hi bhagavān & hṛdvyomny eva sthitaḥ paraḥ
\var{hṛdvyomny eva\lem \emS; hṛdvyoneva \T}
Haṃsasāra12ab: bāhyavyomni sthito dhūmro & dhūmrāgre prakṛtir vapuḥ
Haṃsasāra12cd: śuddhasphaṭikasaṃkāśaṃ & bhinnaṃ vyomni tu vyomavat
Haṃsasāra13ab: [mukterṇatā] tadākāraṃ & citrāvalitatādṛśam
Haṃsasāra13cd: bhramareṇa pratīkāśaṃ & hakāram aśirohatam
Haṃsasāra14ab: kulanāthaṃ paraṃ śāntaṃ & kulasantati dṛśyate
%for °santatau metri causa?
Haṃsasāra14cd: [siddhetinūnaṃ] tat tasmiñ & śivapuṣpāṇi paśyati
Haṃsasāra15ab: eko <’>nekavibhedena & koṭibhedena dṛśyate
Haṃsasāra15cd: nānākāravibhāgena & dṛśyate parameśvaraḥ
Haṃsasāra16ab: harito piṅgalo dīpto & niśi veśmani dṛśyate
Haṃsasāra16cd: sadvyomajyotirūpo <’>sau & nadate sa muhur muhuḥ
Haṃsasāra17ab: sabāhyābhyantaraṃ lakṣyaṃ & yo dadāti dine dine
Haṃsasāra17cd: aghaṃ śamayate devi & na kvacid yonisaṃbhavaḥ
Haṃsasāra18ab: janmāntarasahasreṇa & śivabhaktiparāyaṇaḥ
Haṃsasāra18cd: tasya cāpaścimaṃ janma & haṃso dṛśyo varānane
Haṃsasāra19ab: bhidyate hṛdayagranthiś & chidyate sarvasaṃśayāḥ
\var{°saṃśayāḥ\lem \emS; °saṃśayaḥ \T}
Haṃsasāra19cd: kṣīyante cāsya karmāṇi & tasmin dṛṣṭe parāpare
Haṃsasāra20ab: haṃsajñānapradātā vai & durlabho devi daiśikaḥ
Haṃsasāra20cd: pṛthivyāṃ nāsti tad dravyaṃ & yad dattvā [cāriṇī]bhavet
\testim{20cd = Timirodghāṭana 6.15cd: pṛthivyāṃ nāsti taṃ dravyaṃ yad dattvā niraṇībhavet}

%kālajñānam

Haṃsasāra21ab: athātaḥ saṃpravakṣyāmi & kālajñānaṃ gaṇāmbike
Haṃsasāra21cd: kālacihnaparijñānaṃ & nādhogatiṣu yoginām
Haṃsasāra22ab: bhujaṅgakuṭilākāram & agrataḥ sarvatantuṣu
Haṃsasāra22cd: taṃ dṛṣṭvāpi ciraṃ devi & punar janma na vidyate
Haṃsasāra23ab: liṅgākāre bhaven mokṣaṃ & dhanena bandhanaṃ bhavet
Haṃsasāra23cd: rakto yadā tanur vidyāt & pīte cārthasya sambhavaḥ
Haṃsasāra24ab: vyālair viśeṣagamanaṃ & bindunādaprasādanam
Haṃsasāra24cd: subhikṣaṃ ca pracāre ca & durbhikṣaṃ cañcubandhane
Haṃsasāra25ab: madhyacchede tribhir māsair & mriyate nātra saṃśayaḥ
Haṃsasāra25cd: tridivair divase yukte & mriyate ca tato dhruvam
Haṃsasāra26ab: pūrvāhṇe pūrvasaṃsthaṃ tu & yathā dṛṣṭvā varānane
Haṃsasāra26cd: aṃjaliṃ vāripūrṇāyāṃ & bhāvayeta vicakṣaṇaḥ
Haṃsasāra27ab: māsasthe dakṣiṇaṃ gatvā & ṣaṇmāsān mṛtyum ādiśet
Haṃsasāra27cd: somasūryavibhāgena & ahorātraṃ nirīkṣayet
Haṃsasāra28ab: dvau māsau & somasūryābhyāṃ & māsaṃ somasya dakṣiṇe
Haṃsasāra28cd: pūrve dakṣi[ṇam]āvasyāṃ & praviśed ravimaṇḍale
Haṃsasāra29ab: somāvasyāṃ daśāhe tu & pañcāhaṃ sūryagottare
Haṃsasāra29cd: ekaḥ kālasya paryāyaṃ & kathitaṃ tava sundari


%[devy uvāca]
Haṃsasāra30ab: kālasya vañcanaṃ deva & kathaṃ jānāti tattvataḥ
Haṃsasāra30cd: etad visaṃśayaṃ brūhi
\var{etad visaṃśayaṃ\lem \emS; etaddhisaṃśayaṃ \T} & atra kautūhalaṃ mama

%[bhairava uvāca]
%kālavañcanam

Haṃsasāra31ab: śṛṇu devi paraṃ guhyaṃ & rahasyaṃ bhuvi durlabham
Haṃsasāra31cd: yan na kasya cid ākhyātaṃ & tat te vakṣyāmi suvrate
Haṃsasāra32ab: candramaṇḍalamadhye tu & ṭhakāraṃ cintayet priye
Haṃsasāra32cd: ṭhamadhyame gato haṃsaś & cintanīyaḥ prayatnataḥ
Haṃsasāra33ab: brahmarandhrāt sravantī ca & paramāmṛtarūpiṇī
Haṃsasāra33cd: avyayā sarvagā sūkṣmā & parā cāsya parā kalā
Haṃsasāra34ab: haṃsodaragatā sā tu & sravantī cintayet priye
Haṃsasāra34cd: kālo na kalayec cātra & na jarā vyādhir eva ca
Haṃsasāra35ab: kālasya vañcanaṃ devi & goptavyaṃ vīravandite
Haṃsasāra35cd: guḍe sāṃnidhyam icchanti & mātaraḥ sādhakeśvari
Haṃsasāra36ab: tasmāt sarvaprayatnena & na deyaṃ yasya kasyacit
Haṃsasāra36cd: dātavyaṃ bhaktiyuktānāṃ & gurubhaktiratātmanām
Haṃsasāra37ab: guruḥ śivagato jñeyaḥ & śivo gurumukhodgataḥ
Haṃsasāra37cd: yo guruḥ sa śivaḥ sākṣāt & pūjanīyaḥ prayatnataḥ
Haṃsasāra38ab: śucir dakṣo vinītaś ca & śaktiś cāpy asya tadvidhā
\var{tadvidhā\lem \emV; tat[plu]tā \T}\testim{= \MVUT 1.18b.}
Haṃsasāra38cd: tasya jñānaṃ ca mokṣaṃ ca & siddhyate paramārthataḥ
Haṃsasāra39ab: tasmin sthāne yadā līnaṃ & cittaṃ vigatavṛttikam
Haṃsasāra39cd: valīpalitanirmuktaḥ & ṣaṇmāsena bhaviṣyati
Haṃsasāra40ab: na kālaṃ kalayec cātra & na jarā vyādhir eva ca
\var{na jarā\lem \emS; nacasā \T}
Haṃsasāra40cd: haṃsasāraṃ paraṃ brahma & paraṃ vyoma paraḥ śivaḥ
Haṃsasāra41ab: tvacchreyorthaṃ idaṃ khyātaṃ & haṃsasārasamuccayam
Haṃsasāra41cd: anāstikānāṃ nādeyaṃ & śaṭhānāṃ krūracetasām
Haṃsasāra42ab: dāmbhikānām abhaktānāṃ & tantrācāraratātmanām
Haṃsasāra42cd: yatas te paśavaḥ kīṭā & mahāmārgabahiṣkṛtāḥ
\testim{kīṭā\lem \cf Timirodghāṭana 3.9ab: [vaineyik<ās> ta]thā kīṭā<ḥ> paśutvaṃ parikīrtitā<ḥ>}
Haṃsasāra43ab: śaṅkāvikalpanirdagdhā & mahāmohāndhyapīḍitāḥ
Haṃsasāra43cd: anāśvastā asantuṣṭāḥ & paśuśāstreṣu bhāvitāḥ
Haṃsasāra44ab: na te labhante paramaṃ & mahorminikarākulam
Haṃsasāra44cd: oghasarvasvam atulaṃ & guruvaktre samāgatam
Haṃsasāra45ab: tasmāt sarvaprayatnena & dātavyaṃ vīravandite
Haṃsasāra45cd: gurubhaktāya śāntāya & nityābhāsaratāya ca
Haṃsasāra46ab: vīrācāraniṣaṇṇāya & dravyādvaitaparāya ca
Haṃsasāra46cd: samayāsevine nityaṃ & kulakaulodite śiva
\var{kulakaulodite\lem \emS; kulakālodite \T}
Haṃsasāra47ab: adāmbhikāya guptāya & guptācāraratāya ca
Haṃsasāra47cd: yataḥ svaraśmirūpasthāḥ & pīṭheśyaḥ pīṭhavigrahāḥ
\var{pīṭheśyaḥ\lem \emS; pīṭhebhyaḥ \T}\var{°vigrahāḥ\lem \emS; °vigrahaḥ \T}
Haṃsasāra48ab: nityaṃ bhrāntivihīnānāṃ & parokṣākāritāṃ śritāḥ
Haṃsasāra48cd: rakṣanti tāḥ kṛpāviṣṭāḥ & samayācārapālakāḥ
Haṃsasāra49ab: sarvabhāvaif prayatnena & prāṇamadhye ca mātaraḥ
Haṃsasāra49cd: vikāsayanti paramaṃ & tejo yad vāntasaṃhṛtam
\var{°saṃhṛtam\lem \emS; °saṃbhṛtam \T}
Haṃsasāra50ab: tenoditenodayanti & melāpādisamṛddhayaḥ
Haṃsasāra50cd: pratyakṣarūpā vīrāṇāṃ
\var{°rūpā\lem \emS; °rūpo \T} & sabāhyābhyantaraṃ sthitāḥ
Haṃsasāra51ab: [saṃ]vidyā hṛdayādīnāṃ & yogināṃ kaulaśāsane
Haṃsasāra51cd: rahasyaṃ jñeyagamanaṃ & bhūmir atra [m]agāhyagā
Haṃsasāra52ab: jīvanmuktirahasyaṃ ca & vīreśānāṃ mukhāgamam
Haṃsasāra52cd: kathitaṃ sārasarvasvaṃ & *umayāsaharaṃ* param
Haṃsasāra53ab: upeyagahvaraṃ prāyaḥ & śataśo ’tha sahasraśaḥ
Haṃsasāra53cd: tasmāt sarvaprayatnena & na deyaṃ yasya kasyacit
Haṃsasāra54ab: ekaśiṣyam idaṃ jñānam & aprakhyāpyaṃ mahātmabhiḥ
\var{aprakhyāpyaṃ\lem \emS; aprakhyāpya \T}
Haṃsasāra54cd: sarvaśāstrabahirbhūtaṃ & hṛdayaṃ yoginīkule //54//


No comments:

Post a Comment