Friday, January 6, 2006

Concerning lolībhāva

The term लोलीभावः (lolībhāva, lolībhūta) denotes a state of indistinctness or instability that various entities assume when they merge together (syn. laya, saṃghaṭṭa, yāmala, sāmarasya). See Tantrasadbhāva 1.20cd–21ab: punar eva tu te sarva ekabhāvagatā prabho / lolībhūtā yathā santi tathā tvaṃ kathayasva mām, and 1.473ab: lolībhūtam idaṃ sarvaṃ śaktisthāne layaṃ gataḥ; Tantrāloka 3.108cd: lolībhūtam ataḥ śaktitritayaṃ tat triśūlakam; Parātrīśikāvivaraṇa p.50 ll.17-18: viśvatra vācye viśvātmani vācakam api yadi viśvātmaiva tad evaṃ paraṃparācchādanalolībhāvātmā nirvahed adhyāsaḥ, na tv anyathā / na hi tricaturaṅgulanyūnatāmātre ‘pi paṭaḥ paṭāntarācchādakaḥ syāt. Kaulajñānanirṇaya 3.20d; Kubjikāmata 1.79; Jayaratha ad Tantrāloka 1.1: tasya yāmalaṃ = lolībhāvas… Tantrālokaviveka 3.232: ya āveśaḥ parasparasaṅghaṭṭātmā lolībhāvaḥ, ibid 3.237: yaḥ parasparaṃ lolībhāvātmā sandarbhaḥ, Īśvarapratyabhijñāvivṛtivimarśinī 2 p. 233, p. 278; 3 p. 27, p.50, Kularatnoddyota 12. 16, Timirodghāṭana fol. 48 recto, Devīpañcaśatikā 2.55: lolībhūta parāśaktī ravisomakalodayaṃ prakāśānandayor antar (antar MS G, antā Dyczk.) ekākāratayā sthitā, Matasāra fol. 6r: tataḥ sa maithunaṃ bheje drāvaye <’>mṛtam uttamam / akampitena manasā lolībhāvavivarjitaḥ.

Svacchandatantroddyota 4.296d explains it as identical with the state of sāmarasya: samo raso yasmin sa samaraso lolībhāvaḥ, ibid 4.299d: [lolībhūtam]…avikalpaṃ vimṛśya tadviśrāntyaiva samarasīkuryāt.

Pārameśvarasaṃhitā 6.4: bāhyotthā vāsanā vipra! bahujanmārjitā dṛḍhā / lolīkṛto ‘nayā hy ātmā śuddho ‘śuddhasvarūpayā.

No comments:

Post a Comment