Sunday, January 8, 2006

64 Tīrthas

A Nepalese Tyasaphu (a folding book or leporello), an illustrated guide-book to the tīrtha s, or sacred bathing places, the 64 Siddhaliṅgas. (Seen with Sam Fogg Rare Books and Manuscripts, London, present location unkown. The remaining scans are here.

Yellow paper Thyasaphu, 21 × 9.5 cm, 4–8 lines per folio, Pracīnanevārī script, composed in a mix of Nevārī and Sanskrit, illustrated, wooden cover boards.

The work is probably intended for the Māheśvara laity (non-initiates) of the Śaiva religion. The illustrations show schematically what the individual sacred bathing places look like. Most are of course located at the confluence of sacred rivers, but some are also ponds etc. At each of these spots Śiva is manifest as a Liṅga. Each of these Liṅga s has its own specific name, mantra, set of rituals and observances, auspicious time etc. The accompanying text supplies some of this information. The final panel after the list of the sacred fords shows Śiva with his consort Umā (Umāmaheśvara) being worshipped by the patron (dānapati) who sponsored the production of the manuscript in consort with his wife. It is noteworthy that no. 32, Yogeśvara[liṅga] appears to depict a Buddhist caitya.

The final colophon reads:

1 śrīśrīśrī paśupatipūjādinaṃ // kārttikī pūrṇimā // ... itiśrīcatuḥṣaṣthisiddhaliṅgatīrthāni (em: °tīrthānāṃ) kramaḥ samāptaḥ //... saṃvat 856 (=1736 CE) māghaśuklapūrṇimā ... saṃ 855 phālguṇa śuklacaturdaśī.

There follow two other texts dealing with details ofvratas.

Here follows a list of the names of the 64 sacred Liṅgas, the name of the ford(tīrtha) where they are located, and the recommended day for bathing there (snānadina).

1. Kuśeśvara, Durgātīrtha, māghakṛṣṇacaturdaśī pauṣapūrṇimā

2. Bhīmeśvara, Devatīrtha, māghakṛṣṇapratipadā māghakṛṣṇacaturdaśī

3. Kāphīśvara, Suvarṇṇatīrtha, māghakṛṣṇadvitīyā

4. Kaśyapeśvara, Kaśyapahradatīrtha, māghakṛṣṇadvitīyā caitrakṛṣṇāṣṭamī āṣāḍhapūrṇimā pūrvāṣāḍhānakṣatra

5. Gopadeśvara, Kāntitīrtha, māghakṛṣṇacaturdaśī āśivanapūrṇimā phālguṇakṛṣṇacaturdaśī

6. Caṇḍeśvara, Ugratīrtha, māghakṛṣṇacaturdaśī

7. Dhaneśvara, Spṛhādatīrtha, caitraśuklanavamī vaiśākhakṛṣṇacaturdaśī

8. Vikaṭeśvara, Puṣpatīrtha, māghakṛṣṇatṛtīyā

9. Indreśvara, Śacītīrtha, jyeṣṭhaśuklapūrṇimā

10. Bhāleśvara, Gandharvatīrtha, phālguṇaśuklasaptamī

11. Gupteśvara, Siddhatīrtha, māghakṛṣṇa amā amāvāsī

12. Tileśvara, Manaḥśrītīrtha, makarasaṃkrānti

13. Campakeśvara, Sarasvatītīrtha, dvādaśamāsayā pūrṇimā

14. Rāmeśvara, Prabhāvatītīrtha, caitrapūrṇimā

15. Kāleśvara, Kālamocanatīrtha, phālguṇaśuklacaturdaśī

16. Naṭārambheśvara, Brahmatīrtha, jyeṣṭhakṛṣṇāṣṭamī

17. Uddālakeśvara, Rudrakuṇḍatīrtha, śveśākhasaṃkrānti

18. Gopāleśvara, Yajñahgaṅgātīrtha, bhādrakṛṣṇacaturdaśī / jyeṣṭhaśukladaśamī ŚrīŚikharanārāyapūjādina caitraśukladvādaśī pūrṇimā saṃkrānti

19. Campakeśvara, Brahmodayatīrtha, vaiśākhakṛṣṇacaturdaśī / caitrakṛṣṇatṛtīyā

20. Unmatteśvara, Svarṇatīrtha, kārttikaśuklanavamī /phālguṇaśuklacaturthī

21. Nandikeśvara, Nandītīrtha, caitrakṛṣṇāṣṭamī / vaiśākhapūrṇimā

22. Gokhureśvara, Gotīrtha, māghaśuklāṣṭamī

23. Paṇḍukeśvara, Bhadratīrtha, māghaśuklanavamī

24. Kūṭeśvara, Gālavatīrtha, māghaśuklapañcamī daśamī māghakṛṣṇa aṣṭamī

25. Asiteśvara, Asitatīrtha, māghaśuklatṛtīyā navamī dvādaśī

26. Bhairaveśvara, Asitatīrtha, māghaśuklacaturdaśī caitrapūrṇimā

27. Brahmeśvara, Brahmagaṅgātīrtha, māghapūrṇimā phālguṇakṛṣṇa aṣṭamī

28. Kārttikeyeśvara, Skandatīrtha, caitraśuklatṛtīyā

29. Śatarudreśvara, Nṛsiṃhatīrtha, phālguṇakṛṣṇatṛtīyā jyeṣṭḥaśukladaśāmī pūrṇimā jyeṣṭhanakṣatre saṃkrānti ādityavāra

30. Kākeśvara, AAkāśagaṅgātīrtha, phālguṇakṛṣṇapaṃcamī bhādrapadaśukla aṣṭamī śrāvaṇakṛṣṇa aṣṭamī

31. Maṇicūḍeśvara, Maṇihradatīrtha, phālguṇakṛṣṇasaptamī saṃkrānti ādityavāra caitrapūrṇimā

32. Yogeśvara, Yogagaṅgātīrtha, phālguṇaśukla aṣṭamī āśvinakṛṣṇanavamī

33. Nārāyaṇeśvara, Kṛṣṇatīrtha, phālguṇakṛṣṇadaśamī

34. Jyotirliṅgeśvara, Yogatīrtha, phālguṇaśuklatṛtīyā vaiśākhapūrṇimā

35. Ratnacūḍeśvara, Ratnahradatīrtha, phālguṇakṛṣṇacaturdaśī āṣāḍhapūrṇimā caitrayā saṃkrānti

36. Vāgīśvara, Vīratīrtha, śrāvaṇī pūrṇimā

37. Kīleśvara, Śaṅkhahradatīrtha, phālguṇaśuklatṛtīyā āṣāḍhapūrṇimā
ŚrīCaṃgunārāyaṇapūjā…, ŚrīYaṃtajñadevīpūjā…

38. Vālmīkeśvara, Vīrarudratīrtha, phālguṇaśuklatṛtīyā pauṣapūrṇimā

39. Maṅgaleśvara, Rudratīrtha, phālgunaśuklapañcamī caitrakṛṣṇacaturdaśī

40. Vimaleśvara, Vimalodakatīrtha, phālguṇaśuklasaptamī mārgaśīrśakṛṣṇacaturdaśī

41. Ananteśvara, ṛṣitīrtha, caitrakṛṣṇanavamī

42. Viśvarūpeśvara, Vṛddhagaṅgātīrtha, phālguṇaśuklanavamī caitrāmavāsī

43. Somaliṅgeśvara, Ceṭakatīrtha, phālguṇaśukla ekādaśī kārttikaśukla aṣṭamī somavāra

44. Gobharāṭeśvara, Gośṛṅgatīrtha, phālguṇaśukladvādaśī pauṣapūrṇimā
Godāvarīśa, śrāvaṇī pūrṇimā

45. Bhṛṅgīśvara, Siddharasatīrtha, phālguṇakṛṣṇacaturdaśī vaiśākhapūrṇimā

46. Triliṅgeśvara, Munikuṇḍatīrtha, phālguṇapūrṇimā

47. Kupiteśvara, Udakuṇḍatīrtha, caitrakṛṣṇatṛtīyā māghakṛṣṇacaturdaśī

48. Sarveśvara, Gaurīkuṇḍatīrtha, caitrakṛṣṇacaturthī caitrakṛṣṇacaturdaśī

49. Golokeśvara, Rudratīrtha, caitrakṛṣṇaṣaṣṭhī māghaśuklāṣṭamy kārttikakṛṣṇāṣṭamī // Nalikvāṭhatīrtha… Mātātīrtha…

50. Candanabharāṭeśvara, Bhasmagaṅgātīrtha, caitrakṛṣṇāṣṭamī

51. Yajñeśvara, Yakṣatīrtha, māghakṛṣṇacaturdaśī

52. Caṇḍikeśvara, Piṇḍārakatīrtha, caitrakṛṣṇacaturdaśī

53. Dharmeśvara, Dharmatīrtha, jyeṣṭhakṛṣṇāmavāsī

54. Gokarṇeśvara, Pitāmahatīrtha, caitrakṛṣṇāmāsī bhādrakṛṣṇacaturdaśī śrāvaṇamāsī piṇḍadānam
Hanutīrtha…

55. Koṭīśvara, Rudradhārātīrtha, caitraśuklacaturdaśī

56. Bāṇeśvara, Bāṇagaṅgātīrtha, caitraśuklacaturdaśī

57. Jñāneśvara, Mayūratīrtha, caitraśuklaṣaṣṭhī jyeṣṭhaśukladaśamī

58. Parvateśvara, Jñānakūpatīrtha, caitraśukla ekādaśī śrāvaṇī pūrṇimā

59. Jaleśvara, Jaleśvarītīrtha, caitraśuklatṛtīyā

60. Guhyeśvara, Guhyeśvarītīrtha, caitraśuklacaturdaśī aśvinakṛṣṇacaturdaśī

61. Kirāteśvara, Rudrasahasratīrtha, caitrapūrṇimā vaiśākhaśuklāṣṭamī kārttikakṛṣṇacaturdaśī // Mṛgasthalīyātrā…

62. Bhasmeśvara, Bhasmakuṇḍatīrtha, vaiśākhakṛṣṇanavamī
AAkāśabhairavatīrtha…

63. Buvaneśvara, Jñānakuṇḍatīrtha, vaiśākhakṛṣṇaikādaśī māghakṛṣṇāṣṭamī pauṣākṛṣṇacaturdaśī

64. Rudrāgāreśvara, Rudrasnānatīrtha, vaiśākhakṛṣṇatrayodaśī āṣāḍhapūrṇimā

2 comments:

  1. aacha hay. but rest are not opening

    ReplyDelete
  2. Is there a chance that You publish a copy at archive.org - please !

    ReplyDelete