Friday, January 14, 2011

Sāṃrājyalakṣmīpīṭhikā 6

Chapter 6 of the Sāṃrājyalakṣmīpīṭhikā. More details of the state religion of the Vijayanagara empire.

atha ṣaṣṭhaḥ paṭalaḥ
pārvatī—


SāṃLaPī__6.1ab:mannātha deśika svāmin & śiva sarvajña śaṅkara
SāṃLaPī__6.1cd: japaprabhedān sāmrājya- & -lakṣmīmantrasya me vada

śrīśivaḥ—

SāṃLaPī__6.2ab: sādhu sādhu varārohe & yan māṃ tvaṃ paripṛcchasi
SāṃLaPī__6.2cd: tat te ‘haṃ saṃpravakṣyāmi & gopyād gopyataraṃ priye
SāṃLaPī__6.3ab: pāpasaṃkṣayam anvicchan & mantravin manunāmunā
SāṃLaPī__6.3cd: kṛtvā saṃpuṭito yan me & garbha ity ṛcam adrije
SāṃLaPī__6.4ab: spṛṣṭvā pūrvoktayantraṃ tat & pāṇinā pratyahaṃ sudhīḥ
SāṃLaPī__6.4cd: sahasrasaṃkhyayā japtvā & sarvapāpaiḥ pramucyate
SāṃLaPī__6.5ab: kṛtvaivaṃ maṇḍalaṃ devi & tadante tat sadakṣiṇam
SāṃLaPī__6.5cd: yantraṃ dvijātaye dattvā & svaśaktyā bhojayed dvijān
SāṃLaPī__6.6ab: svayaṃ kartum aśaktaś ced & vipreṇānyena mantravit
SāṃLaPī__6.6cd: dviguṇaṃ kārayitvaivaṃ & pūrvoktaphalabhāg bhavet
SāṃLaPī__6.7ab: śatrūccāṭanam anvicchan & mantreṇānena mantravit
SāṃLaPī__6.7cd: saṃsṛṣṭam ity ṛcaṃ kṛtvā & puṭitāṃ pratyahaṃ priye
SāṃLaPī__6.8ab: sahasrasaṃkhyayā japtvā & śatrūn uccāṭayed dhruvam
SāṃLaPī__6.8cd: pūrvavan maṇḍalānte tu & bhojayed dvijapuṅgavān
SāṃLaPī__6.9ab: bhayarāhityam anvicchan & mantreṇānena mantravit
SāṃLaPī__6.9cd: ṛcaṃ saṃpuṭitāṃ kṛtvā & yadaṃtīty anvahaṃ japan
SāṃLaPī__6.10ab: sahasramaṇḍalād arvāg & bhayebhyo mucyate bhṛśam
SāṃLaPī__6.10cd: rugṇo vāraṇam anvicchan & mantreṇānena mantravit
SāṃLaPī__6.11ab: ṛcaṃ saṃpuṭitām aṅgād & aṅgāl lomna iti priye
SāṃLaPī__6.11cd: kṛtvānvahaṃ japitvemāṃ & sahasraṃ maṇḍalāvadhi
SāṃLaPī__6.12ab: mucyate sarvarogebhyo & rājayakṣmakṣayādibhiḥ
SāṃLaPī__6.12cd: duṣpratigrahasaṃjāta- & -pāpasaṃghapraśāntaye
SāṃLaPī__6.13ab: ṛcaṃ taratsamandīti & kṛtvā saṃpuṭitāṃ japan
SāṃLaPī__6.13cd: sahasram anvahaṃ devi & maṇḍalāvadhi mantravit
SāṃLaPī__6.14ab: ghorapratigrahair jāta- & -pāpebhyo mucyate bhṛśam
SāṃLaPī__6.14cd: parakṛtyābhaye prāpte & mantravin manunāmunā
SāṃLaPī__6.15ab: ṛcaṃ yāṃ kalpayantīti & kṛtvā saṃpuṭitām priye
SāṃLaPī__6.15cd: sahasram anvahaṃ japtvā & mantrīmaṇḍalamātrataḥ
SāṃLaPī__6.16ab: nivārya parakṛtyāṃ tu & jīved varṣaśataṃ naraḥ
SāṃLaPī__6.16cd: piśācagraharakṣobhyaḥ & pīḍyate mānavo yadā
SāṃLaPī__6.17ab: tadānenaiva manunā & kṛtvā saṃpuṭitām ṛcam
SāṃLaPī__6.17cd: piśaṅgabhṛṣṭimam iti & japitvānvaham adrije
SāṃLaPī__6.18ab: sahasramaṇḍalād arvāg & rakṣobhir mucyate grahaiḥ
SāṃLaPī__6.18cd: apamṛtyubhaye prāpte & mantreṇānena mantravit
SāṃLaPī__6.19ab: ṛcaṃ triyambakam iti & kṛtvā saṃpuṭitāṃ priye
SāṃLaPī__6.19cd: sahasram anvahaṃ japtvā & maṇḍalānte maheśvaram
SāṃLaPī__6.20ab: pañcāmṛtaiḥ pañcagavyair & abhiṣicya śubhair jalaiḥ
SāṃLaPī__6.20cd: sahasranāmabhir nandi- & -proktair abhyarcya śaṅkaram %Ref. to Nandistotra
SāṃLaPī__6.21ab: nivedayitvā naivedyam & apamṛtyuṃ vijitya saḥ
SāṃLaPī__6.21cd: āyuṣmān rūpavān vāgmī & bhaved atra na saṃśayaḥ
SāṃLaPī__6.22ab: corāgniripusaṃgrāma- & -durgādibhaya āgate
SāṃLaPī__6.22cd: anena manunā mantrī & devi saṃpuṭitām ṛcam
SāṃLaPī__6.23ab: kṛtvā durgeṣu viṣama & iti pratyaham ādarāt
SāṃLaPī__6.23cd: sahasraṃ maṇḍalaṃ japtvā & corāgniripusaṃkaṭāt
SāṃLaPī__6.24ab: bhukto bhavati cārvaṅgi & nātra kāryā vicāraṇā
SāṃLaPī__6.24cd: śarīrabalam anvicchan & mantreṇānena mantravit
SāṃLaPī__6.25ab: ṛcaṃ saṃpuṭitāṃ kṛtvā & balaṃ dhehi tanūṣv iti
SāṃLaPī__6.25cd: sahasraṃ pratyahaṃ japtvā & maṇḍalāvadhi pārvati
SāṃLaPī__6.26ab: balaṃ mahad avāpnoti & japasyāsya prabhāvataḥ
SāṃLaPī__6.26cd: vṛṣṭikām astv anenaiva & mantreṇa manuvittamaḥ
SāṃLaPī__6.27ab: ṛcaṃ varṣaṃ tu ta iti & kṛtvā saṃpuṭitāṃ japan
SāṃLaPī__6.27cd: sahasramaṇḍalād ārvāṅ & mahatīṃ vṛṣṭim āpnuyāt
SāṃLaPī__6.28ab: āyuṣkām astv anenaiva & mantreṇa puṭitām ṛcam
SāṃLaPī__6.28cd: śataṃ jīvety anudinaṃ & kṛtvā japtvā sahasrakam
SāṃLaPī__6.29ab: mantrīmaṇḍalamātreṇa & jīved varṣaśataṃ priye
SāṃLaPī__6.29cd: evaṃ dvādaśadhā devi & japabhedāḥ prakīrtitāḥ
SāṃLaPī__6.30ab: sāṃrājyalakṣmīmantrasya & kim anyac chrotum icchasi


ity ākāśabhairavākhye mahāśaivatantre sāmrājyalakṣmīpīṭhikāyāṃ sāṃrājyalakṣmīmantrajapabhedasvarūpakathanaṃ nāma ṣaṣṭhaḥ paṭalaḥ ||