Wednesday, May 3, 2006

Some unusual saṃketas

In paricchedas 5–11 of the Nāgarasarvasva of Padmaśrī (ca. 1100–1300 A.D.), a work on erotics, is preserved an elaborate code-language of conventions (saṃketa) designed entirely to facilitate the management of clandestine love-affairs. These conventions are of six kinds: [1.] bhāṣāsaṅketa, [2.] aṅgasaṅketa, [3.] poṭalīsaṅketa, [4.] vastrasaṅketa, [5.] tāmbūlasaṅketa, [6.] puṣpamālāsaṅketa, sarvasaṅketakathana. Here is the aṅgasaṅketa, which allows two concerned parties to state their interest and fix place and time of an assignation by means of innocuous looking hand-gestures. Click for more...

So far I have consulted the following sources for this text:
1) Nāgarasarvasva Wellcome Inst. Q 20 II. 131-B, ff. 102, Nepalese yellow paper, Nevar lipi.
2) Nāgarasarvasvam of Mahāmati Padmaśrī with the commentary of Jagajjyotirmalla, ed. Babulal Shukla Shastri, Delhi 1994.
3) Lienhard, Siegfried: Observations concerning a Buddhist text on erotics: the Nāgarasarvasva of Padmaśrī. In: CAJ 23(1979), S. 96–103.



Nāgarasarvasva 6 with the Commentary of Jagajjyotirmalla:

6.1ab: kṣemapraśne karṇalatā& kathitā kathane 'pi sā /
6.1cd: kacadaṃśas tu kāmārttāv & uraḥ snehe śiro 'rcane // 1//

kṣemapraśne kuśalapraśne karṇalatā hastena sparśanīyā, sā karṇalatā kathane api kathitā / kāmārttā kacadaṃśaḥ keśaḥ sparśanīyaḥ, snehe uraḥ vakṣaḥsthale sparśanīyam / ete patākayā kāryāḥ /

6.2ab: madhyamā 'vasarapraśne& tarjanīpṛṣṭhayojitā /
6.2cd: avasare 'ñjalir jñeya& āhvāne kuñcitāṅguliḥ // 2//

avasarapraśne madhyamāṅgulī tarjanīpṛṣṭhayojitā / avasare sati añjalir jñeyaḥ āhvāne ākāraṇe sa eva añjaliḥ viparītaḥ kuñcitāṅguliḥ /

6.3ab: aṅguṣṭhatarjanīmadhyāḥ& pūrvadakṣiṇapaścimāḥ /
6.3cd: uttarā 'nāmikā ceti& diśo jñeyā anukramāt // 3//

pūrve aṅguṣṭhaḥ, dakṣiṇe tarjanī, paścime madhyamā, uttare anāmikā, evaṃ krameṇa catasro diśaḥ jñeyāḥ /

6.4ab: kaniṣṭhamūlam ārabhya& rekhāḥ pañcadaśa kramāt /
6.4cd: aṅguṣṭhasyordhvarekhāntaḥ& smṛtāḥ pratipadādiṣu // 4//

kaniṣṭhāmūlaṃ ārabhya aṅguṣṭhasya ūrdhvarekhāntaṃ aṅguliṃ prati rekhātrayaṃ kramāt pañcadaśa rekhāḥ bhavanti, tena pratipadādyāḥ pañcadaśa tithayo bhavanti /

6.5ab: śukle vāmakare jñeyā& asite dakṣiṇe kare /
6.5cd: yad yat spṛśanti kāminyas& tasyārthe nipuṇaḥ sma //5

śuklapakṣe vāmakare rekhā kartavyā / kṛṣṇapakṣe dakṣiṇakare rekhā kartavyā / kāminyaḥ yad yat spṛśanti tat sthānaṃ nipuṇaṃ sma // iti aṅgasaṅketam //

No comments:

Post a Comment