Wednesday, April 19, 2006

सांराज्यलक्ष्मीपीठिका ३५ उपसाललक्षणम् ॥

(Sāṃrājyalakṣmīpīṭhikā 35: upasālalakṣaṇam) The short thirty-fifth chapter (paṭala) of the Sāṃrājyalakṣmīpīṭhikā describes the construction of the “secondary wall” (upasāla) and moat beyond the main wall (sāla). It seems this is intended as a subsection of the koṣṭhadurga. This type of fortress is perhaps best not called a “hall-fortress” but rather a “walled-compound-fortress”. Click for more...

atha pañcatriṃśaḥ paṭalaḥ

upasālalakṣaṇam

pārvatī—

SāṃLaPī_1.1ab: śiva sarvajña bhagavaṃl & lokarakṣaṇatatpara
SāṃLaPī_1.1cd: svarūpam upasālasya& vada me 'dya dayānidhe

śrīśivaḥ—
SāṃLaPī_1.2ab: śṛṇu devy upasālasya & vakṣyāmi tava sādaram
SāṃLaPī_1.2cd: lakṣaṇaṃ śilpaśāstrokta&mārgeṇa śubhalakṣaṇe

A space of twenty cubits (= 9 meters) beyond the sāla is left clear:
SāṃLaPī_1.3ab: pūrvoktasālāt parito & bahirdeśe samantataḥ
SāṃLaPī_1.3cd: viṃśaddhastamitāṃ bhūmiṃ & tyaktvā pūrvavad eva hi

Then another wall is built, complete with merlons and a moat. The wall measures eight cubits (3.6 meters) in height. It is furnished with many watchtowers (aṭṭāla):
SāṃLaPī_1.4ab: aṣṭahastāyataṃ śṛṅga&paṅktyā vapreṇa śobhitam
SāṃLaPī_1.4cd: upasālaṃ kalpayitvā & bahvaṭṭālasamanvitam

Beyond this secondary wall a space of three cubits (1.5 meters) is left clear. Then a rampart (parighā) is built (1 kara = breadth of 24 thumbs):
SāṃLaPī_1.5ab: tatas tasyopasālasya & paritaḥ padmalocane
SāṃLaPī_1.5cd: hastatrayamitāṃ bhūmiṃ & tyaktvātha kaṭisūtravat
SāṃLaPī_1.6ab: tadbahirviṃsatikara&nimnāṃ tāvat karāyatām
SāṃLaPī_1.6cd: parighāṃ kārayitvātha & bandhayet tattaṭadvayam
SāṃLaPī_1.7ab: śilābhir iṣṭakābhir vā & tasya dārḍhyatvasiddhaye

Gates in the cardinal points:
SāṃLaPī_1.7cd: evaṃ sālaṃ vinirmāya & dikṣu dvārāṇi kārayet
SāṃLaPī_1.8ab: kecit sālatrayaṃ kheya & trayam icchanti bhūmipāḥ
SāṃLaPī_1.8cd: atyasādhyatvasiddhyartham & etad durgasya bhāmini
SāṃLaPī_1.9ab: ity evam upasālasya & kathitaṃ mayā
SāṃLaPī_1.9cd: saṅgraheṇa tavāparṇe & kim anyac chrotum icchasi

ityākāśabhairavākhye mahāśaivatantre sāmrājyalakṣmīpīṭhikāyām upasālasvarūpanirūpaṇaṃ nāma pañcatriṃśaḥ paṭalaḥ ||

No comments:

Post a Comment